SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ संस्कृतश्लोकानुक्रमणिका वसुदत्तात्मजः पूतः उमा० ३६६ वाणिज्यादिमहारम्भ , २३.१०८ वसुदेवः पिता यस्य यशस्ति० ६३ वाणिज्याथं न कर्तव्यो लाटी० ४.१७९ वसुदेवोऽभवद्भूपो प्रश्नो० ५.५६ वाणोपाणिविपश्चश्ची श्रा सा० १.४४ वसुन्धराभराधार श्रा०सा० १.४८ वाणोभिरमृतोद्गार " १.५०८ वसुराजादयोऽन्ये ये प्रश्नो. १३.१०८ वाणी मनोरमा तस्य अमित० १२.११४ वसेद् वेश्मनि निर्वाते कुन्द० ६.१७ वातकम्पितकर्कन्धु श्रा०सा० १.६५६ वसेन्मुनिवने नित्यं सागार० ७.४७ वातपित्तकफोत्थानः अमित० ११.३४ वस्तुन्येव भवेद्भक्तिः यशस्त्ति० १४२ वातपित्तादि रोगं प्रश्नो० २२.८९ पुरु.शा० ९४ वाताकम्पितबदरी वस्तुसदाप स्वरूपात् श्रा.सा.(उक्त) ३.१९२ वातातपादि संस्पृष्टे यशस्ति० ४३ वस्त्रनाणकपुंसादि सागार० ३.२२ वाताहतं घटीयन्त्र पुरु०शा० ५.९५ वस्त्रं नैव समादेयं प्रश्नो० २३.१२८ वातोपचयरूक्षाभ्यां कुन्द० ५.२४४ वस्त्रपात्राश्चयादीनि अमित० ९.१०६ वात्सल्यं नाम दासत्वं लाटी० ३.३०१ व्रत सा० वस्त्रपूतं जलं पेयं अमित० ९१०९ ९ वात्सल्यासक्तचित्तो रत्न मा० २० वादस्थाने निशिध्यानं श्रा०सा० १५५० वस्त्रशुद्धिं मनःशुद्धि कुन्द० १.८९ वादो जल्पो वितण्डा च कुन्द० ८.२७८ वस्त्राभरणयानादी धर्मसं० ४.२९ वाद्यमानेषु वाद्येषु श्रा०सा० १.७२९ वस्त्राभरणसद्यान प्रश्नो० १७.९० वाद्यादि शब्दमाल्यादि सागार० ६.८ वस्त्रालङ्करणं यानं धर्मोप० ४.१४४ वापकालं विजानाति कुन्द० २.४८ वस्त्रेण स्थूलस्निग्धेन प्रश्नो• १२.१०९ प्रश्नो० १७.४५ वस्त्रेणातिसुपीनेन धर्मसं० ३.३४ वापीकपतडागादि वह्निज्वालेव या अमित० १२.६५ उमा० ४१३ वाक्कायमानसानां रत्नक० १०५ वामदक्षिणमार्गस्थो यशस्ति० ८७ वाग्गुप्ते स्त्यनृतं पुरु०शा० १५९ वामनः पामनः कोपनो . . अमित० ७.३२ वाग्गुप्तेर्नास्त्यनृतं श्रा०सा० ३.२८६ वामभावं पुनर्वामे कुन्द० ५.२८ वाग्गुप्तो हितवाग्वृत्त्या महापु० ३९.१९४ वामभ्रुवो ध्रुवं पुत्रं श्रा०सा० ३.२३७ वाग्देवतावर इवाप यशस्ति० ४९१ उमा० ३७८ वाग्योगोऽपि ततोऽन्यत्र लाटी० ५.१९० वामायामपि नासायां कुन्द० ८.१६३ वाग् वाणी भारती भाषा भव्यध० १.९१ वामो दक्षिणजङ्घोों कुन्द० १.१२२ वाग्विशुद्धाापे दुष्टा यशस्ति ९७ वायव्यां दिशि ह-प्रश्ने कुन्द० १.१६३ श्रा०सा० १४६५ वाचना पृच्छनाऽऽम्नाया अमित० १३.८१ वायुना यत्र चाल्यन्ते धर्म सं० ६.२१९ वायोर्वरपां पृथ्व्या कुन्द० १.३१ वाचंयमः पवित्राणां अमित० १२.११३ वारस्तिथि-भ-दिग्देशा कुन्द० ८.१४४ वाचंयमो विनीतात्मा महापु० ३८.१६२ वारा नवीनवस्त्रस्य कुन्द० २.२२ वाचस्पतिः सुरगुरुः पुरु०शा० ५.७३ वारि प्रात्मीयवर्णादि प्रश्नो० २२.७० वाचामगोचरं नाथ श्रा०सा० १.६४ वारिमन्त्रवतस्नातः धर्म सं० ६.१४८ वाणारस्यां तमा प्रश्नो० २१.७६ वारिषेणमथायान्तं श्रा०सा० १.५०५ " २०.२३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy