SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ संस्कृतश्लोकानुक्रमणिका या धर्मवनकुठारी अमित० ९.५७ यावन्ति जिनबिम्बानि प्रश्नो० २०.१९२ यानभूषणमास्यानां पूज्य० ३१ यावन्त्युपकरणानि लाटी० ४.२५४ या नारायणदत्ताख्या प्रश्नो० २१.७५ यावन्न गतशङ्कोऽयं श्रा० सा० १.२२४ यानि तु पुनर्भवेयुः पुरुषा० ७३ यावन्न सेव्या विषयाः सागार० २.७७ यानि पश्चनमस्कार अमित० १५.३१ यावन्मायानिशालेशो यशस्ति० ९.१ यानि पुनर्भवेयुः (उक्तं) श्रा० सा० ३.६५ यावन्मिलत्येव करद्वयं मे (उक्तं)श्रा-सा० १.३१३ यानि यानि मनोज्ञानि व्रतो० ३४७ यावत् प्रचलितो गेहं व्रतो० ५३० या निषिद्धाऽस्ति शास्त्रेषु लाटी० १.२०८ यावद्यस्यास्ति सामर्थ्य लाटी० ४.२६८ याने सिंहासने चैव प्रश्नो० १६.१३ यावद्विद्यासमाप्तिः स्यात् महापु० ३८.११७ यान्ति शीलव्रतां पुंसां पूज्य० ८१ यावत्सागरमेखला वसुमती पद्मनं पु० २१ यान्त्यतथ्यगिरः सर्वे पुरु० शा० ४.७३ यावत्साधारणं त्याज्यं लाटी० १.१०७ यान्यन्यान्यपि दुःखानि अमित० २.३७ यावातष्जय भूपति व्रतो० ५३ यात्रा प्रतिष्ठा-पूजादि व्रत० २१ यावान् पापभरो यादृग् लाटी० १.१३३ या प्रतिष्ठां विधत्ते ना प्रश्नो० २०.१९० या शक्यते न केनापि कुन्द० ११.२४ या परं हृदये धत्ते अमित० १२.७४ या श्रेष्ठिभामिनी लक्ष्म्या श्रा०सा० १.६८७ या परस्त्रीषु दूतत्वं व्रतो० ३५ यामद्यस्य निशापक्ष , ३.२८४ या परुषानदासाद्याः पूज्य० ९१ या सर्वतीर्थदेवानां अमित० ९.५५ या पर्वणि क्षपति कशिखां व्रतो० ३४ या सा सर्वजगत्सार धर्मोप० १.१८ या पुराऽऽसीज्जगनिन्द्या श्रा०सा० १७११ या सीताख्या महादेवी प्रश्नो० ६.४२ यामन्तरेण सकलार्थ यशस्ति० ७०७ या सुरेन्द्रपदप्राप्तिः महापु० ३९.२०१ याममध्ये न भोक्तव्यं लाटी० ४.२३५ या सेवा देवराजादि पुरु० शा० ३.१३७ यामाहःपक्षमासर्तु पुरु० शा० ४.१४२ याऽसौ दिवोऽवतीर्णस्य महापु० २९.२०४ या मूर्छा नामेदं विज्ञातव्य पुरुषा० १११ यास्पष्टताधिक विधिः यशस्ति० ७१० यामे धनश्रिया रात्री प्रश्नो० १२.१९५ या स्वयं मञ्चति भर्तारं अमित० १२.८४ याम्यां दिशि चः प्रश्ने कुन्द० १.१५८ या स्वल्पवस्तुरचनापि यशस्ति० ७०८ यायाद् व्योम्नि जले यशस्ति० ६८८ यां स्वाध्यायः पापहानि अमित० १३.८४ यावती भुक्तिराषाढे कुन्द० ८५२ या स्वीकरोति सर्वस्वं अमित. १२.६४ यावदक्षीणमोहस्य लाटी० ३.९२ या हिनस्ति स्वकं कान्तं , १२.८२ यावत् गृहीतसंन्यासः सागार० ८८२ या हिंसावासितावश्यं श्रा० सा० ३.१४२ यावदृशं कुचेतस्कः अमित० ११.८३ युक्त तन्नैव सति हिंस्यत्वात् अमित. ६.३४ यावज्जीवं त्यजेद्यस्तु प्रश्नो० १७.१२० युक्तं परमपिलिङ्गेन महापु० ४०.१५४ यावज्जीवं त्रसानां च भव्यध० ४.२५१ युक्तं हि श्रद्धया साधु यशस्ति० ७६१ यावज्जीवं प्रसानां हि लाटी० ४:१६१ यक्ताचरणय मनोज पुरुषा० ४५ यावज्जीवमिति त्यक्त्वा युक्ताचरणस्य सतो । उक्तं श्री.सा. ३.१५२ सागार० २.१९ यावत्तस्योपसर्गस्य लाटी० ४.२२१ युक्तायुक्तविचारोऽपि लाटी० १.५३ यावत्तिष्ठति शासनं अमित० प्रश० ९ युक्ति जैनागमाद् बुद्धा पुरु० शा० ४.६३ यावत्यजति चाऽवासं धर्मसं० ६.१२ युक्त्या गुरुक्त्या खाद्यं ६.१०५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy