SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ संस्कृतश्लोकानुक्रमणिका यन्म्लेच्छेष्वपि गर्दा अमित० ६.४५ यश्चिन्तयति साधना अमित० १३.२४ यमनियमस्वाध्याय यशस्ति. ८६५ य: श्रावकः भावपरो व्रतो. ८६ यमपालो हृदेऽहिंसन् सागार० ८.८२ यः श्री जन्मपयोनिधि यशस्ति ४९६ धर्मसं० ७.१५२ यष्टिका वस्त्रपात्रादि प्रश्नो० ४.२३ यमश्च नियमश्चेति यशस्ति० ७.९ यष्टिवज्जतुषान्धस्य यशस्ति० २४२ यमश्च नियमः प्रोक्तो प्रश्नी० ७११९ यष्टयादिभिर्मनुष्यस्त्री प्रश्नो० १२ १३६ यमस्तत्र यथा यावज्जीवनं लाटी० ४१५९ यः सकृद् भुज्यते भोगः गुणभू० ३.३६ यम वा नियम कुर्यात् प्रश्नो० १७.१२२ यः सकृत्सेव्यते भावः यगस्ति ७२७ यमाख्य तलवर त्वं , १२.१५५ यत्सत्याणुव्रतस्वामी हरिवं० ५८.५६ यमार्धमाद्यमन्तं च कुन्द० ८२०४ यत्सत्यामृतविन्दुशालि श्रा सा० १.१३६ यमांशे गृहमृत्युः स्यात् कुन्द० ८.८२ यत्सन्तः सर्वथा नित्यं धर्मोप० ४.४० यमोऽपि द्विविधो ज्ञेयः लाटो० ४१६० यत्सन्देहविपर्यासा गुणभू. ..? यया चतुष्कमापूर्ण श्रा०सा० १.८४ य. सप्तकर्मोदयजात दुःवं धर्मसं० यया खादन्त्यभक्ष्याणि अमित० ... यः सप्तस्वकमप्यत्र पुरु०मा० ४.४१ यद्-रागद्वेषमोहादेः हरिवं० ५८. यः सम: सर्वसन्वेष पूज्य० ४३ यद्-रागादिषु दोषेषु श्रा०सा. १९७० यः सर्वदा क्षुधां धत्वा अमित० ९.३० यद्-रागादिदोषेषु गुणभू० १.४८ यः सर्वविरतिस्तेभ्यः पुरु० शा० ४.५१ यवसक्तून् प्रदायाप पुरु०शा० ४.१८५ यः सामान्येन साधनां अमित० ९.३२ यद्वक्तृत्व-कवित्वाभ्यां , ३.१२५ पद्म पंच० ४७ यद्वद् गरुडः पक्षी पक्षी न तु श्रा.सा. ३.८२ यत्सुखं त्रिभुवनाखिले प्रश्नो० २५.१२२ यद्वन्मलभृतं वस्त्रं प्रश्नो० १९.५८ यत्सुखं प्राप्यते लोकः , २०.१२३ यवस्तुवाद्यं गुणदोषः लाटी० (उक्तं) १३ यः सुधीः स्वर्गमुक्त्यर्थ १३.४१ यद्वाक्यकेलयो देहि श्रा०सा० १.५ यः सुरादिषु निषेवततेऽधमो अमित० ५.३९ यद्वाऽमुत्रेह यदुःखं लाटी० १.२१८ यः सुषेणचरो भौमो धर्मसं० २.१२९ यवरङ्गष्टमध्यस्थैः कुन्द० ५.६१ यत्सूनायोगतः पापं यः शङ्करोऽपि नो जिह्र श्रा०सा० १.४० यं सूरयो धर्मधिया अमित० १.५६ यः शमापकृतं वित्तं अमित्त. ९४३ यत्सूर्यबिम्बवज्जातं गुणभू० २.१७ यः शरीरात्मयोरक्यं १५.८१ यः सेवाकृषिवाणिज्य सं० भाव. १०० यशःश्रीसुतमित्रादि लाटी० २८३ यः संक्रान्तो ग्रहणे वारे अमित० ९.६० यशांसि नश्यन्ति प्रश्नो० २२५१ अमित० ७.४० यः संन्यासं समादाय यशोधरकवेः सूक्तं भव्यध०७३ यः सयम दुष्करमादधानो अमित० ७.४५ यशोधरनृपो मातुः सागार० यत्सामायिकं शील ७.६ पुरु०शा० . ४.६५ यशस्ति० यशोयुक्ता महीनाथा ६२१ प्रश्नो० ११.७८ यः स्खलत्यल्पबोधानां यश्च प्रसिद्धजेनत्व धर्मसं० ६.१७८ यस्तत्त्वदेशनाद् दुःख यश्चिखादति हि मांसमशेष श्रा०सा० ३.२२ यत्स्यात्प्रमादयोगेन ३.२४ यश्चिखादिषति सारघं अमित० ५.३० यत्स्वस्य नास्ति सागार० ४.४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy