SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ २.४ ५८३ संस्कृतश्लोकानुक्रमणिका यदस्ति सौख्यं भुवनत्रये अमित० ३.७१ यदि स्त्रीरूपकान्तारे पुरु० शा० ४.९७ यदा चकास्ति मे चेतः यशस्ति० ६३५ यदि स्याच्चरमं देहं प्रश्नो० २२.३८ यदा चित्तं द्रवीभूतं प्रश्नो० २.६४ यदि स्यात्क्षणिको जीवो व्रतो. ४०७ यदा जीवस्य स्यात्पूर्वकृतं , २.५० यदि स्वर्गो भवेद्धर्मः प्रश्नो० ३.११५ यदा तिष्ठति निष्कम्पो कुन्द० ११.४९ यदि स्वामिन्न दातव्यं २०.१६६ यदाद्यवारिंगण्डूषाद् कुन्द० १.६१ यदि हिंसादि संसक्का ३.११३ यदात्मवर्णनप्रायः यशस्ति० ७९६ यदीन्दुस्त्रीव्रतां धत्ते ३.५१ यदापवादिकं प्रोक्तमन्यदा धर्मसं० ७.५० यदुक्तं गृह पयीयाम महापु० ३९.१०९ यदा परीषहः कश्चिदुप , ७.१७४ यदुक्तं गोम्मटसारे लाटी० ४.१३४ यदा पुत्री दरिद्राख्या श्रा०सा० १.६८५ यदुक्तं जिननाथेन प्रश्नो० ३.१३० यदा मूलगुणादानं लाटी० २.१४४ यदुत्कृष्टं मतं सर्व धर्मसं० ४.७४ यदायं त्यक्तबाह्यान्तः महापु० ३८.२९६ यदुत्पद्य मृताप्राणि गुणभू० ३.८ यदा यदा मनः साम्यलीनं पुरु०शा० ५.८१ यदेकबिन्दोः प्रचरन्ति सागार यदाऽऽलस्यतया मोहात् लाटी० ५.१९२ यदेन्द्रियाणि पश्चापि यशस्ति यदा सप्ततले रम्ये प्रश्नो० १६.१०१ यदेवाङ्गमशुद्ध स्याद्भिः , १२९ यदा सा क्रियते पूजा लाटी० ५.२०१ . उमा० ४५ यदि कण्ठगतप्राणैः पुरु० शा० ४.२५ यदेवाङ्गमशुद्धं स्यादद्धि यदि गत्वा त्वमेकाकी प्रश्नो० ९.१९ यद्देवेन्द्रनरेन्द्रवन्दितमहो . प्रश्नो० २४.१२० यदि जीवस्य नास्तित्वं । व्रतो० ३९८ यद्देवैः शिरसा धृतं यशस्ति० ४६४ यदि नश्यति दोषोऽयमहं प्रश्नो० १५.८८ यदैव जायते भेदः कुन्द० ८.२७३ यदि नास्ति कुतस्तस्य अमित० ४.२७ यदैव लब्धसंस्कारः महापु० ३९.९६ यदि त्यक्तुं समर्थो न प्रश्नो० १४.६ यदैवोत्पद्यते कार्य प्रश्नो० १२.१०८ यदित्यादि गुणे स्थाने पुरु० शा० ५.७ यदैत्सर्गिकमन्यद्वा सागार० ८.३८ यदिदं तैः समं जन्म कुन्द० ५.२२६ यद्गुणायोपकाराया यदिदं प्रमादयोगा (उक्त) श्रा०सा० ३.१८९ यइत्तेऽत्र सदाभीति गुणभू० ३.१३ यद्धिण्डमानं जगदन्तराले अमित० १५.१०४ यद्-द्रव्यार्जनशक्ति श्रा०सा० १.१३५ यदि पात्रमलब्धं चेद् सं०भा० ८९ यद् दृश्यते न तत्तत्त्वं कुन्द० ११.५६ यदि पापनिरोधोन्य रत्लक० २७ यद्-यद्-दानं सतामिष्टं अमित० ११.६० यदि पापं भवेद् गुप्तं प्रश्नो० २.५१ यद्यन्मांसमिह प्रोक्तं धर्मसं० २.३८ यदि प्रमादतः क्वापि धर्म सं० ५.८८ यद्यप्यस्ति जलं प्रासु ६.५४ यदि देशतोऽध्यक्ष लाटी० २.१०४ यद्यप्यस्मिन्मनःक्षेत्रे यशस्ति यदि वाज्येन केनापि कुन्द० ८.३१६ यद्-यद्-वस्तु निषिद्धं ३० यदि वा मरणं चेच्छेदज्ञा ५.२४३ यद्यवद्वस्तु विरुद्ध ३५३ यदि वा मरणं चेच्छेन्मोहो , ५.२४२ यद्यद्वस्तु समस्तं जगच्चये व्रतो. ५२४ यदि विनात्र दानेन प्रश्नो० २०.१०२ यद्यर्थे दर्शितेऽपि यशस्ति० २४४ यदि सर्व महामन्त्रं " २२.३४ यद्यस्पृश्यजनर्मुक्तं धर्मसं० ६.२३७ व्रतो० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy