________________
संस्कृतलोकानुक्रमणिका बाल्य एव ततोऽभ्यस्येद् महापु० ४०.१८० बुधैकसेव्यं हतसर्वदोषं प्रश्नो. १४.३७ बाल्यात् प्रभृति या विद्या , ४०.१७४ बुधैरुपयधोभागे
अमित० ८.४६ बहिरङ्गादपिसङ्गा पुरुषा० १२७ बुभुक्षते यः विशितं श्रा० सा. ३.३० बाहिस्तास्ता क्रिया
शास्त° २८५ बुभुक्षा मत्सरा भङ्गः कुन्द. ११.६७ बाा निमित्तमत्रास्ति लाटी० २.२३ बुभुक्षितेभ्यो हृदयङ्गमं श्रा० सा० १.१२८ बाष्प्रभावनाङ्गोऽस्ति
बुभुजाते सुखं दिव्यं धर्मसं० २.७९ बाह्यमाभ्यन्तरं चेति उमा० २१९ बृहद्वस्त्रं न चादेयं
प्रश्नो० २४.३७ बाह्यवस्तु विनिमुकः धर्मोप० ४२४१। बृहस्पतिदिने काल
कुन्द० ८.२१३ बाह्य-सङ्गरते पुंसि यशस्ति० ४०८ बोधत्रय विदितविधेयतन्त्र यशस्ति० ५४३ बाह्याभ्यन्तरनेःसङ्गयाद् वराङ्ग १५.१९ बोधःपूज्यस्तपोहेतुः धर्मसं० ६.१८२ बाह्याभ्यन्तरभेदेन द्विधा . धर्मसं० ७.२६ बोधापगाप्रवाहेण
यशस्ति . ४५५ बाह्याभ्यन्तरसङ्गवजनतया देशव० १ बोधोऽवधिः श्रुतमशेष बाह्याभ्यन्तर-सङ्गषु धर्मोप. ४२४० बोधो वा यदि वानन्दो बाह्ये ग्राह्ममलापायात् यशस्ति० ३६ बोध्यम प्रतिबन्धस्य अमित. ४.५७ बाह्मषु दशसु वस्तुषु रत्नक. १४५ बोध्यागमकपाटे ते यशस्ति० ६१६ बाह्मो ग्रन्थोऽङ्गमक्षाणां सागार० ८.८९ बौद्धचार्वाकसांख्यादि रत्नमा० ५४ बिम्बस्य रत्नवेडूर्य श्रा०सा० १.४२९ बोद्धानां सुगतो देवः कुन्द० ८.२५६ बिम्बादलोन्नतिय-
देशव. २२ बौद्ध रक्तपटी संग
धर्मसं० धर्मोप०(उक)
१.१७ ४.३२ ब्रह्मचयं च कर्त्तव्यं
लाटी. ५.२०३ बिम्बीदलसमे चैत्ये उमा० ११५
ब्रह्मचर्य चरेवस्तु
प्रश्नो . १५.३२ बिलेशयरिव स्फार- श्रा० सा० ३.३७१
ब्रह्मचर्य परित्यक्तं
२३.३६ बीजमन्नं फलं चोप्तं पुरु० शा० ६.२२
ब्रह्मचर्य समाख्याय .
२३.९८ बीजमुप्तं यथाऽकाले प्रश्नो० १८.९४
ब्रह्मचर्यफलाज्जीवः
१५.५६ बीजं मोक्षतरोदृशं
देशव ब्रह्मचर्यमहं मन्ये
२३.८७ बीभत्सु प्राणिघातोत्थं
धर्मसं० २.३३
ब्रह्मचर्यव्रतस्यास्य लाटी. ५.६७ बुद्धिऋयादयोऽनेका
५.३०
ब्रह्मचर्यव्रतं मुख्यं पुरु० शा० ४.११० बुद्धिनिष्ठः कनिष्ठोऽपि
२.३७
ब्रह्मचर्ये गुणानेकान् धर्मसं० ५.३५ बुद्धि-पौरुषयुक्तेषु यशस्ति० ७७५
ब्रह्मचर्येण कामारि पुरु० शा० ६.६७ बुद्धिमद्धेतुकं विश्वं अमित० ४.७७
ब्रह्मचर्योपपन्नस्य यशस्ति० ४३३ बुद्धिमाहात्म्यसामर्थ्यात् प्रश्नो. ९३३ ब्रह्मचर्योपपन्नाना बुद्धोऽपि न समस्तज्ञः अमित. ४.८५
ब्रह्मचारिणि रूपाणि पुरु० शा० ३.८१ बुढ्योषधर्द्धसम्पन्नो धर्मसं. ६.२८६
ब्रह्मचारी गृहस्थश्च
लाचारी स्थान बुवेति दोषं धीमान
महापु० ३९.१५२
चारित्र साँ० २१ बुधजनपरिसेव्यं
प्रश्नो.. १.५० ब्रह्मचारी गृही वानप्रस्थो - सागार० ७.२० बुधस्य दिवसे ज्ञेयाः कुन्द० ८.२१२ ब्रह्मचारी पुमान्नित्यं प्रश्नो० २३.२३ बुधे लब्धोदयः शूद्रः कुन्द० ८.१९२ ब्रह्मचारी भवेद् वन्द्यो पुरु० शा० ६.३८
"
१२६
२.५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org