SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ मान् संस्कृतश्लोकानुक्रमणिका १३३ पिप्पलोदुम्बरप्लक्ष सागार० २.१३ पुण्योपचितमाहारं सं०भा० १३४ पिबन्ति गालितं तोयं धर्मोप० ४.८९ पुण्योपार्जनशरणं यशस्ति० ५१७ पिबेज्ज्योत्स्नाहतं तोयं कुन्द० ६.९ पुत्रदारादिसन्ताने प्रश्नो० ४.२३ पिष्टोदकगुडैर्धात्यैः व्रतो० ३८५ पुत्र पुत्रकि मयाद्य श्रा०सा० १.६७० पिहिते कारागारे यशस्ति० २७ पुत्र-पुत्रादि-बन्धुत्वं धर्मोप० ४.६९ पीठयान-परिवार कुन्द० १.१३६ पुत्रः पुपूषोः स्वात्मानं सागार० ७.२६ पीठिकादिकमारुह्म प्रश्नो० १८.१६२ . पुत्रपौत्र-कुटुम्बादि प्रश्नो० १२.९६ पीठिकामंत्र एष स्यात् महापु० ४०.२६ पुत्रपौत्र-स्वसृभार्या , ९२.८८ पीडा-पापोपदेशाचे सागार० ५.६ श्रा०सा० २.७३७ श्रा०सा० २.७३७ पीडा सम्पद्यते यस्या अमित० ९.५३ पुत्रमित्र-कलत्रादिहेतोः । उमा० ७३ पीतः कार्यस्य संसिद्धि कुन्द० १.४१ पुत्रमित्र-कलत्रादी श्रा०सा० ३.३५२ पीतमद्यो बुधैनिन्द्यं प्रश्नो० १२.१ उमा० ४५३ पोते यत्र रसाङ्गजीव सागार० २.५ पुत्रः सागरदत्तो हि प्रश्नो० १५.६२ पोषणी खण्डनी चुल्ही कुन्द० ३.३ पुत्रान् दुर्व्यसनोपेतान् , २२.१०० पुङ्गाणलादि सर्वं चापन्नं प्रश्नो० १७.१०७ पुत्रार्थ रमयेद् श्रीमान् कुन्द०. ५.१९४ पुण्डरीकत्रयं यस्य भव्यध० ५.२८९ पुत्रीहरणसम्भन श्रा० सा० १.२७४ पुण्यं जोववधाद्यत्र प्रश्नो० ४.१९ पुत्र राज्यमशेषमर्थिषु देशव० १६ पुण्यं तेजोमयं प्राहुः यशस्ति० ३२४ पुत्र्यश्च संविभागार्हाः महापु० ३८.१५४ पुण्यं यत्नवतोऽस्त्येव धर्मसं० ६.१८८ पुद्गलक्षेपणं शब्दश्रावणं सामार० ५.२७ पुण्यं वा पापं वा यत्काले यशस्ति. १९७ पुद्गलक्षेपणं प्रेष्य श्रा० सा० ३.२९५ पुण्यद्रुमश्चिरमयं यशस्ति० ५०६ श्रा० सा० पुद्गलार्ध परावर्ता १.५९ पुण्यपापफलान्येव प्रश्नो० २१.११५ 3 ) उमा० २८ पुण्यपापसमायुक्ता भव्यध० २.१४५ पुद्गलाद्भिन्नचिद्धाम्नो __ लाटी० ३.५१ पुण्यमेव मुहुः केऽपि कुन्द० २.११२ पुद्गलोऽन्योऽहमन्यच्च धर्मसं० ७.६२ पुण्यवन्तो वयं येषामाज्ञा अमित० १३.३९ पुनः कुर्यात्पुनस्त्यक्त्वा लाटी० ४.१६६ पुण्यहेतुं परित्यज्य सं० भाव० १७० पुनः सम्यक्त्वमाहात्म्याज्ज्ञान धर्मोप० १.५० पुण्यहेतुस्ततो भव्यः , १७२ पुनरपि पूर्वकृतायां पुरुषा० १६५ पुण्यात्स्वगृहमायाते धर्मोप० ४.१५५ पुनरूचे तयेतीशः धर्मसं० ३.२९ पुण्यार्थमपि माऽऽरम्भं कुन्द० ११.७ पुनर्नर्वायाः श्वेताया गृहीत्वा कुन्द० ८.२३३ पत्रार्थमेव सम्भोगः कुन्द० ५.१८३ पुननिरूपितं राश्या प्रश्नो० १३.८३ पुण्यादिहेतवेऽन्योन्यं पुरु०शा० ३.११६ पुननिरूपितं रामदत्त्या " १३.८०. पुण्यानुमतिरित्याद्या " ६.७० पुनर्भव्यैः प्रदातव्यं धर्मोप० ४.१८२ पुण्यायापि भवेद् यशस्ति० २३७ पुनर्लोभातिसक्तेन प्रश्नो० ८.८ पुण्याश्रमे क्वचित् सिद्ध महापु० ३७.१२९ पुनर्विवाहसंस्कारः महापु० ३९.६० पुण्यास्रवः सुखानां हि हरिवं० ५८.७७ पुन्नाम्नि दोहृदे जाते कुन्द० ५.२०६ पुण्याहघोषणापूर्व महापु० ४०.१३० पुरक्षोन्मात्परिज्ञाय प्रश्नो० ९.३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy