SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ संस्कृतश्लोकानुक्रमणिका पाक्षिको नैष्ठिकाश्चाव धर्मसं० ६.१९५ पात्रदानमहनीयपादपः अमित० ११.१२५ पाक्षिक्याः सिद्धचारित्र रत्नमा० ७ पात्रदानानुमोदेन प्रश्नो० २०.५१ पाखण्डमण्डितैमूढः श्रा०सा० १.३९१ पात्रदानेन संसार श्रा०सा० ३.३४५ पाटी-गोलक-चक्राणां कुन्द० ८.१२६ उमा० ४८ सागार० २.४८ पाठीनस्य किलैकस्य श्रा०सा० (अंक) ३.१४७ पात्रागम-विधिद्रव्य उमा० ३४५ पात्राणामुपयोगि देशव० १५ पाणिग्रहण-दीक्षायां महापु० ३८.१३१ पात्रापात्रविभागेन अमित० ११... पाणिपादतले सन्धी कुन्द० ८.१६९ पात्रपात्रविशेषज्ञो धर्मोप० ४.१६४ पाणिपादविहीना तु कुन्द० १.१४२ पात्रापात्रं समावेश्य यशस्ति० ७ पाणिपादशिरश्छेदो भव्यध० १.१३६ पात्राय विधिना दत्वा अमित० ११.१०० पाणिपात्रं मिलत्येवच्छक्ति यशस्ति० १३४ पात्राय विधिना द्रव्यं धर्मसं० ४.९९ पाणिमूलं दृढ गाढं कुन्द० : ३९ पात्रालाभे यथावित्ते लाटी० ५.२२३ पाणेस्तलेन शोणेन कुन्द० ५.३४ पावावेशादिवन्मन्त्रा यशस्ति. १८ पादबन्धदृढं स्थूलं कुन्द० ११९ पात्रे दत्ते भवेदन्नं । ७६८ पातकमास्रवति स्थिररूप अमित० १४.५३ पात्रे ददाति योऽकाले अमित० ९३५ पाताल-मर्त्य खेचर-सुरेषु यशस्ति० ५६७ पात्रे दानं प्रकर्तव्यं संभाव. १५७ पात्र-कुपात्रापात्रा . अमित० १०.१ पात्रेभ्यो निन्द्यम । उमा० २३६ पात्रं ग्राहकमेव केवलमयं श्रा०सा० ३.३४६ पात्रेभ्यो यः प्रकष्टभ्यो - अमित० ११.६२ पात्रं जिनाश्रयी वापि धर्मोप० ४.१८८ पात्र स्वल्पव्ययं पुंसा धर्मसं० ४११५ पात्रं तत्त्वपटिष्ठः अमित० १०.२ पाथःपूर्णान् कुम्भान् यशस्ति० ५०० पात्रदानेन तेनात्र धर्मोप० ४.१९५ पाथोनिधिविधिवशात् श्रा० सा० ३.२४८ पात्र परित्यज्य व्रतो० ८० पादजानुकटिग्रीवा । यशस्ति० ४३२ पात्रं प्रक्षाल्य भिक्षायां धर्मसं० ५.६४ पादन्यासे जिनेन्द्राणां प्रश्नो० ३.६७ पात्रं विधोत्तमं चैतत् गुणभू० ३.४० पादपमो जिनेन्द्राणां , २०.२०६ पात्रं त्रिभेद युक्तं संयोगे पुरुषा० १७१ पादप्रसारिकामवं पुरु० शा० ५.१३ पात्र विविध प्रोक्तं सं० भाव. ७३ पादबन्धदृढं स्थूलं कून्द० १५:९ पात्रं दाता दानविधियं गुणभू. ३.३९ पादसङ्कोचनाधिम्य व्रतो० ४६३ पात्रं ये गृहमायातु धर्मोप० ४.१५८ पावाल्या सुनछच पात्रं विनाशितं तेन अमित० ९.८० पादाङ्गुष्ठपतत्पृष्टे ८.२२५ पात्रं सम्यक्त्वसम्पन्न धर्मसं० ४.९५ पादान्ते सतृणं घृत्वा प्रश्नो० १६.९७ यशस्ति० भव्यध० ४.२६८ पादाम्बुजद्वयमिदं पात्र हि त्रिविधं प्रोक्तं ४७५ ६.३०८ पादेन ततीयेनापि प्रश्नो . ९.६१ पात्रदानं कृतं येन , ६.३४१ पादेनापिस्पशन्नर्थ सागार० ७.९ पात्रदानं कृपा दानं पुरु०शा० ३.११३ पानतः क्षणतया मदिराया श्रा० सा० ३.१० पात्रदानं जिनाः प्राहुः प्रश्नो० २०.४० पानमन्नं च तत्तस्मिन् पात्रदानं भवेदातुः धर्मोप० ४.१९२ पानं षोढा धनलेपि सागार० कुन्द०.६.२० For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy