SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ नित्यं सन्नियमो मेऽपि नित्यपूजाविधायी यः नित्यपूजाविधिकेन नित्यमपि निरुपलेपः नित्यस्नानं गृहस्थस्य नित्या चतुर्मुखाख्या च नित्याष्टाह्निकसच्चतुर्मुख नित्ये जीवे सर्वदा नित्येतर - निगोताग्नि नित्यो नैमित्तिकश्चेति नित्ये नैमित्तिके चैत्य नित्यो नैमित्तिकश्चेति निदानमायाविपरीत निद्राच्छेदे पुनश्चित्तं निद्रादिकर्म नष्टत्वान्निद्रा निद्राहास्यवचोगतिस्खलनता निधयो नव रत्नानि सं०भाव० अमित० निधानमिव रक्षन्ति निधानमेव कान्तीनां निधानादि धनग्राही निधानादि धनं ग्राह्यं निधाय चित्तमेकाग्रं निधाय स्ववशे चित्तं निधिः सर्वसुखादीनां निधुवनकुशलाभिः निन्दकश्च विना स्वार्थं निन्दकेषु न कुर्वीत निन्दनं तत्र दुर्वाररागादी निन्दन्तु मानिनः सेवां निन्दाऽऽक्रोशोममंगालिश्चपेट व्रतो० कुन्द० सं० भाव० निन्द्यासु भोगभूमीषु निद्रानुवमनस्वेद निःप्रभाः पुरुतो यस्य निबिडं या कृतापीडा निमज्जति भवाम्भोधी निभूयोः परं प्रायः १६ Jain Education International प्रश्नो० १६.७१ धर्मसं० ६.१४१ उमा० ९६ २२३ पुरुषा० यशस्ति० ४३० सं० भाव० ११४ सागार० १.१८ नियमात्तद्वहिः स्थानां अमित० ७.५७ धर्मसं० ७.११० अमित० १२.१३५ लाटी० २. १७० पुरु०शा ० ३.१२३ अमित ० ७. १८ ६.२८ ३. ३२ . ६५ सागार० प्रश्नो० व्रतो० 31 धर्मसं० संस्कृतश्लोकानुक्रमणिका "" प्रश्नो ० ० १२.१४३ १३.४३ १७५ १२.३३ ११.३८ ३.५८ ३.५७ पुरु० शा ० " अमित० ११.१२० लाटी० कुन्द ० श्रा०सा निमूलकाषं स निकृत्य निमेषार्धार्धमात्रेण निम्बकेत किमुख्यानि निम्बादि कुसुमं सर्वं नियतं न बहुत्वं चेत् नियमस्य विभङ्गेन नियमितकरणग्रामः नियमेन विना प्राणी नियमेन विना मूढ नियमेन सदा नृणां पुण्यं नियमेनान्वहं किञ्चिद् नियमेनैव यो दध्या नियमेनोपवासं यः नियमोऽपि द्विधा ज्ञेयः नियमो यमश्च विहितौ निरर्थं कोऽमरो जातो नियम्य करणग्रामं युक्तोऽपि महैश्वर्ये निरञ्जनं जिनाधीशं निरतः कातर्यनिवृत्ती निरतिक्रमणमणुवत १२.६९ निरन्तरानेकभबार्जितस्य निरन्तरे स्य गर्भादीदि निरन्नैमैथुनं निद्रा निरस्त कर्म सम्बन्ध निरस्तदेहो गुरुदुःख निरस्तदोषे जिननाथशासने निरस्तसर्वाक्षकषायवृत्तिः निरस्तसर्वेन्द्रियकार्यजातो निरस्यति रजः सर्व निराकर्तुं विषं शक्यं ४.५ ६.८३ लाटी० २.११६ २.७४ ३६९ १३७ ३. २६ १.११ श्रा० सा० १. १९९ पुरु०शा० ४.११७ निराकुलतमा देव निरातङ्को निराकारो कुन्द० ८.३३६ निराधारो निरालम्बः -- For Private & Personal Use Only अमित० ३.६८ कुन्द० ११.४५ धर्मसं० ४.२४ प्रश्नो० १७.१०१ यशस्ति० ८४ २.४७ ४.६ ५७१ १६.२७ प्रश्नो० धर्मसं० यशस्ति० प्रश्नो० " 13 रत्नक० प्रश्नो० अमित० सागार० २.४९ प्रश्नो० १९.६५ १९.३६ लाटी० ४.१६४ " उमा० श्रा० सा० यशस्ति ० पुरुषा ० रत्नक० अमित० " 33 १४.५६ धर्मसं० ६.२०२ कुन्द० १.११४ अमित० १५.७४ ३.७० ३.८० १३.८७ "" " १२१ कुन्द ० धर्मसं ० १७.१३२ १६.३० कुन्द० यशस्ति • ८७ ५.१५ १५.१ ३६५ २.२११ ६४४ .४१ १३८ १५.१०३ १३.१८ ८.२२ ५.४८ ११.३३ १२० www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy