SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ नमन्ति पे पशून् मूढा नमन्नृपशिरोरत्न नमन्नृपशिरोहीर नमः शब्दपरी चेतौ नमः श्रीवर्धमानाय नमस्कारं कुरु त्वं भो नमस्कारं विधायोच्चैः नमस्कारादिकं ज्ञानं नमस्कुर्यात्ततो भक्त्या नमस्कृत्य निनाधीशं नमस्कृत्य त्रियोगेन नमामि भारतीं जेनों न मांससेवने दोषो न मिथ्यात्वसमः शत्रुः नमिनाथं जिनाधीशं न मे मूर्च्छति यो वक्ति नमविद्याधराधीश न मे शुद्धात्मनो यूयं नमोऽन्ते नीरजः शब्दः नम्रामरकिरीटांशु नयनविहीनं वदनं नयनाभ्यां शरीरं यः नयनेन्द्रियसंसक्तः नयशास्त्रं जानन्नपि न यस्य हानितो हानिः न याचनीया विदुषेति नयेति तेन सा प्रोक्ता न यो विविक्तमात्मानं नरककर्मसारं पापवृक्षस्य नरकगमनमार्ग नरकगृहप नरकगृहकपाटं स्वर्ग नरक -गृह-प्रतोली नरक - द्वीप-पयोनिधि Jain Education International संस्कृतलोकानुक्रमणिका प्रश्नो० ३.९१ नरकादिगतिष्वद्य श्रा०सा० १.३६ नरत्वं दुर्लभं जन्तोः १.३३४ नरत्वेऽपि पशूयन्ते ४०.४२ १ महापु० रत्नक० प्रश्नो० "1 कुन्द० " धर्मसं ० धर्मोप० श्रा०सा० (उक्तं) उमा० अमित० प्रश्नो० पुरुशा० प्रश्नो० धर्मसं० महापु० यशस्ति • श्रा०सा० "1 १८.४२ २१.८६ ११.६७ २.२९ ८.५६ ४.८९ १.९९ प्रश्नो० १८.१६५ "" श्रा० सा० { उमा० ३.६७ २६९ २.२८ २१.१ ४.१२१ १६.६८ उमान २०६ व्रतो० ४१ अमित० १५.८३ १०.७२ ५.५५ ४०.५ ६४७ "" प्रश्नो० ५.४१ अमित ० १५.७६ प्रश्नो० १.२ नरोरग-नराम्भोज "" प्रश्नो० २२.११४ १५.५३ नर-नाग- सुरेशत्व नरलोके विदेहादी नराणां गोमहिष्यादि नरेऽधीरे वृथा वर्म नरे परिग्रहग्रस्ते नरेषु चक्री त्रिदशेषु नरेषु मत्र्येषु समायुषं च २.९ २५५ न लभन्ते यथा लोके न लालयति यो लक्ष्मों नो युधिष्ठिरो भीमो नवतत्त्वदेशको देवो नवतालं भवेद् रूपं नवभागीकृते वस्त्रे न वक्तव्यमिति प्राज्ञैः न वक्तव्योऽणुमात्रोऽयं नव ग्रैवेयकेषूच्चैः न वदत्यनृतं स्थूल नवनिधिसप्तद्वय नवतीत वसामद्य १२.१७ नवनीत समं ज्ञेयं १२.२७ नवनीतादनल्पाल्पाहः नवनिष्ठापरः सोऽनु नवनीतं च त्याज्यं नवनीतं मधुसमं नवनीतमपि त्याज्यं १३.४० नवपुण्यैः प्रतिपत्तिः नवपुण्यविधातव्या नवप्रकारस्मर नवमं प्रतिमास्थानं For Private & Personal Use Only ११७ धर्मसं० ७.१७५ १.३ १.४ १.४ " सागार० गुणभू० धर्मसं० ४.८६ लाटी० ४.२७१ यशस्ति ० ५८९ ३.२५३ ३८७ १.१२ ३.२०६ ४५१ प्रश्नो० १६.२० श्रा० सा० उमा० अमित० भव्यध० यशस्ति० कुन्द० भव्यध० कुन्द० कुन्द० कुन्द ० अमित ० १.१२८ २.२९ २.१९ ४.२९ 19 भव्यध० ३.२१८ सं० भाव० रत्नक० सागार० पुरुषा० उमा० ७.३० १६३ २९८ ४.३१ ३.२७३ उमा० ४०९ प्रश्नो० पुरु० शा ० श्रा० सा० "" २.१०९ १. ११० . २४९ रत्नक० श्रा० सा० उमा० व्रतो• लाटी० १३ ३८ १५.८ १७.४९ ११३ ३.३२३ ४३९ ३६२ ६.३९ www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy