SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ २.१०८ संसतश्लोकानुक्रमणिका न केवलं हि श्रूयन्ते लाटी० १.१७४ न चा सिद्धमनिष्टत्वं न केशधारणं कुर्यात् प्रश्नो० २४.२६ न जलस्थलदुर्गाणि कुन्द० ८.३५९ नक्षत्राङ्केऽष्टभिर्भक्ते कुन्द० ८.६७ न जाता तत्र सा वेश्या प्रश्नो० ६.२४ नक्षत्रेषु नभःस्थेषु १.४९ न जातु मानेन निदान अमित० ७.४३ न क्रोधादिकषायाढयो धर्मसं० ६.१५१ न जातु विद्यते येषां सं०भाव. १४९ नखकेशादिसंहीना प्रश्नो० ११.८८ न जानासि त्वमेवाहं प्रश्नो० १६.१३ न खट्वाशयनं तस्य महापु० ३८११६ न जायते सरोगत्वं अमित० ११३५ नखाङ्गली-बाहु-नासां कुन्द० १.१३५ न जीर्णा नावमारोहेत न खात्कृतिन कण्डूतिः यशस्ति० ७०३ न ज्वरवतो तृप्यति नखेषु बिन्दवः श्वेता कुन्द० ५.८४ न ज्ञान-ज्ञानिनोर्भेदः ४.४० नगर्यामप्ययोध्यायां प्रश्नो० ९२३ न ज्ञानमात्रता मक्षिः क्षिा . . ४.३६ नगर्या पुण्डरीकिण्यां , १३४५ न ज्ञानविकलो वाच्यः न गर्वः सर्वदा कार्यः कुन्द० ८३०७ नटे पण्याङ्गनायां च कुन्द० २.६३३ न गृह्णीयाद् धनं जीव धर्मसं० २.१६६ न तत्त्वं रोच्यते जीवः २.१४ न गोचरं मतिज्ञान लाटी० २.३१ न तथास्ति प्रीतिर्वा नास्ति लाटी० नग्नत्वमेतत्सहज श्रा० सा० १.३०९ न तद्रव्यं न तत्क्षेत्र धर्मसं० ७.९१ न ग्राह्यं प्रोदकं धीरैः प्रश्नो० २२.८५ न तस्य तत्त्वाप्ति गुणभू० २.३६ न ग्राह्यं वतिना निन्द्यं ,, २४.५३ न तस्मै रोचते नव्यं अमित० १२.७० न चर्मपात्रगान्यत्ति पुरु० शा० ४.३७ नतिं कृत्वा निविष्टेषु श्रा०सा० १.६७६ न च प्रकाशयेद् गुह्म कुन्द० ८.३१० न तु धर्मोपदेशादि लाटी. ३.२२४ न च वाच्यमयं जीवः लाटो० १.१९३ न तु परदारान् गच्छति रत्नक० ५९ न च वाच्यं स्यात्सद्दृष्टिः ३८१ न तु स्नानादि-शृङ्गार पुरुशा ३७ न च स्वात्मेच्छया , १.१०५ नेते गुणा न तज्ज्ञानं यशस्ति० ६६४ न चाकिश्चित्करपचेव नतेर्गोत्रं श्रियो दाना न चात्मघातोऽस्ति सागार० ८८ न तैले न जले नास्त्रे कुन्द० ८३२५ न चानध्यवसायेन लाटी० ४२५९ नत्वा जिनोद्भवां वाणी भव्यध० १.९ न चाभावप्रमाणेन अमित० ४.५१ नत्वा वीरं जिनं देवं न चाऽऽशङ क्यं क्रियाप्येषा लाटी. ३.७९ नत्वा वीरं त्रिभुवनगुरुं न चाऽऽशक्यं क्रियामात्रे , ४२९ नदी-नद-समुद्रषु यशस्ति० १३७ न चाऽऽशङ क्यं निषिद्धः . २.८० नदी-नदीदेशाद्रि पुरु०शा० ४.१३६ न चाऽऽशङ क्यं परोक्षास्ते ३.१० नदी समुद्रगिर्यादि धर्मोप० ४.१०७ न चाशक्यं पुनस्तत्र १.१२ न दुःखबीजं शुभदर्शन अमित० २.६९ न चाऽऽशङ क्यं प्रसिद्ध ३.१७३ न देहेन विना धर्मो अमित० ९.१०१. न चाऽऽशक्यं यथासंख्यं ३.१३६ न रोषो न तोषो न मोषो , १५.१०६ न चाऽशाक्यं हि कृष्यादि। ४.१४९ न दोषो यत्र वेधादि कुन्द० ८.८९ न चाशंक्यमिमाः पक्ष ४.१८० नद्यादिजलमत्रेव प्रश्नो० ३.९३ - " लाटी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy