SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ धर्माध्यक्षास्तु शूद्राश्च धर्मान्नान्यः सुहृत्पायान्नान्यः सागार० धर्माम्बुसिञ्चनंर्भव्य धर्मार्थकाममोक्षाणां धर्मार्थकामेषु च यस्य धर्मार्थ ददते दानं धर्मार्थकामसघ्रीचो धर्मार्थं सत्त्वसंघातं धर्माय स्पृहयालुर्यः धर्मेण मेघं वनराजि धर्मेण दूषितं वाक्यं धर्मेण देवेन्द्रपदं धर्मेण रत्नानि सुवर्णवन्ति धर्मेण राज्यं विभवः धर्मेण विज्ञानकला धर्मेण सप्तक्षण धर्मेण सफलं कार्यं धर्मेणामरपादप धर्मे देवे गुरौ पुण्ये धर्मे धर्मफलेरागः धर्मेषु धर्मनिरतात्म धर्मेषु स्वामिसेवायां धर्मो जीवदया सत्यं धर्मोदयान्वितः शुद्धो धर्मो दयामयः प्रोक्तो धर्मो दश प्रकारो वा धर्मो न गोपश्चिम धर्मो न मिथ्यात्व धर्मो न मोहक्रियया धर्मो न यज्ञे हतजीववृन्दे धर्मो नीचपदादुच्चैः धर्मोऽन्यनारी- धनवारेण १५ Jain Education International उमा० १५३ धर्मार्थनोऽपि लोकस्य धर्मामृतं सतृष्ण: रत्नक० धर्माय व्याधिदुर्भिक्षजरादी सागार० श्रा०सा० ७.५६ १.५७१ ९.८४ ११.२ " कुन्द० १.१३ ३.३८ ९.६८ श्रा० सा० अमित० श्रा०सा० अमित० संस्कृतश्लोकानुक्रमणिका सागार० २.७४ प्रश्नो० १२.९२ ११ १०८ ८.२० ३.३९ पद्म० पंच० व्रतो० ३४४ धर्मसं० ३.५१ व्रतो० ३४६ ३४५ ३४१ ३४३ ३४२ १.५ १. १११ ४.४२ १.४९ ५३० ७५५ ३.३७ १.५८ १५.१ व्रतो० ५१२ ३५५ "1 31 33 "1 धर्मसं० श्रा०सा० प्रश्नो० गुणभू० यशस्ति ० " पुरु० शा ० भव्यध० वराङ्ग• " ३५४ ३५६ ३५७ लाटी० १,२३७ व्रता० ३६७ "" 37 धर्मोपकरणान्येव धर्मोपदेश पीयूषं धर्मोपदेश पीयूषैः धर्मोपदेशमालाय धर्मोपदेशसंयुक्तं धर्मो बन्धुश्च मित्रं स्याद् धर्मो भवेज्जीदयमयेन धर्मो भवेज्जैनमतैक धर्मो भवेद् दर्शनशुद्धि धर्मोभवेत्पश्च महाव्रतेन धर्मोऽभिवर्धनीयः धर्मोभिवर्धनीयोऽयं धर्मो माता पिता धर्मो घर्मो मांसादिनिवृत्तिः धर्मोऽसंख्य प्रदेशः धर्मोऽस्त्येव जगज्जैत्रः धर्मो हि देवताभ्यः धर्मोऽहिंसा हेतुहि सन्तो धर्म्य कर्मविनिर्माण धम्यैराचरितैः सत्य धवलास्कयो रेकतरेकं धातुलेप्यादिजं बिम्वं धातुवादे धनप्लोषी धातुसाम्यं वपुः पुष्टिः धान्यपक्वमपक्वं वा धान्यशब्देन मुद्गादि धामं स स्वहितं सम्यग् धारणाः पञ्च विज्ञेयाः धारणा यत्र काचिन्न धारणा हि त्रयोदश्यां धारा धान्यलता गुल्म धारानगर्यां बरराजवंशे धारालः करवालोऽभूत् धार्मिकः प्राणनाशेऽपि For Private & Personal Use Only प्रश्नो० २०.२२७ धर्मोप० ४.१३९ उमा० १८८ श्रा०सा० १.७२५ १. ५३ 31 प्रश्नो० 21 व्रतो० 13 33 ११३ 19 पुरुषा० श्रा०सा० उमा० पुरु०शा० धर्मसं० प्रश्नो० कुन्द० १०.४ पुरुषा० ८० श्रा०सा० (उक्तं) ३.१६२ अमित० ६.३५ २.६९ १.४३ ૬૪ ३६० ३६६ ३६१ २७ १.४०७ ५५ ३.११ २५४ २.२३ श्रा०सा० १. २४ महापु० ३९.१०७ धर्मसं० ६.२३ कुन्द० १.१३४ कुन्द० ८.४१४. कुन्द० ५.२४३ कुन्द० ८.३४९ लाटी० ५.१०४ कुन्द० ३.६९ भव्यध० ५.२९५ धर्मसं० ७.१३४ लाटी० ५.१९८ कुन्द० ५.१२० भव्यघ० ५.२१ श्रा०सा० १.४७९ धर्मसं० www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy