________________
द्विनति दिशावर्ताः द्विनिषण्णं यथा द्विपाच्चतुः पदानां तत् द्विपदानां च वाणिज्य द्विपृष्ठेनापितेनैत दुक्तं द्विमुहूर्तात्परं वार्यगालनं द्विर्जातो हि द्विजन्मेष्ट: द्विर्वाच्यौ ताविनौ शब्दौ द्विर्वाच्यं वज्रनामेति द्विविधं त्रिविधं दशविध द्विविधः स भवेद्वर्मो द्विषद्विषतमोरोगै द्विसप्ताद्युपवासेन द्विरास्तां त्रिलोक विजय द्वीपेष्वर्धतृतीयेषु द्वधा जीवा जैनैर्मताः द्वधा दृग्बोध चारित्र द्वधापि कुर्वता पूजा द्वषणे धूम्रवर्णानि द्वषः क्षद्व दनोत्पन्नो द्वे सम्यक्त्वेऽसंख्यतान् द्वौ तथेतौ ततो लक्ष्म्या द्वैताद्वरताश्च यः शाक्यः द्वौ हि धौः गृहस्थानां
संस्कृतश्लोकानुक्रमणिका गुणभू. ३.५८ धन धान्यहिरण्यादि चालिसा० १९ धनधान्यादिकं गेह पुरु० शा० ४.१५४ लाटी० ४.१८१ धनधान्यादिक ग्रन्थं प्रश्नो० ७.२६ धर्मसं० २ १५७
धनधान्यादिवस्तूनां महाप० ३८.४८
धनधान्यादि संसक्तान् ४०.४५
धनपाले मृते पश्चात्
धनमेतदुपादाय यशस्ति० २११
धनलवपिपासितानां पुरु० शा० ३.१२
धनशब्दो गवाद्यर्थः अमित० २.२९
धनश्रीसत्यघोषौ च प्रश्नो० १९.३२
धनायाविद्ध-बुद्धीनां महापु० ४०.७५ घनिष्ठा ध्रुवरवत्या सागार० ५.५२ धनी न्यासापहारं च अमित०६४ धनुः शय्या विधातव्या धर्मसं० ६.७० धनैर्धान्यैर्जनमुक्ता अमित० १२ १५ धन्यास्ते जिनदत्ताद्याः कुन्द० ११.४१ धन्यास्ते पुरुषोत्तमाः प्रश्नो० ३.३८ धर्मसं० १.७३
धन्यास्ते भुवने पूज्या कुन्द० २.११४ धन्यास्ते ये नरा बिम्बं यशस्ति० ७६ धन्यास्ते योऽत्यजन् राज्यं
धन्यास्ते वीरकर्माणो धन्यास्ते श्रावकाः प्राग्ये
धन्यास्ते सद्-गृहे येषां पुरु० शा० ४.१७१ धन्येयमुर्विला राज्ञी
, ४.९० धन्योऽहं येन सन्त्यक्ता कुन्द० ८.१९५ धन्यो विष्णुकुमारोऽयं अमित० १०.३५ धरणीधर-धरणी
उमा० ३५६ धरत्यपरिसंसार प्रश्नो० १३.५२ धरत्यपार संसार भव्यध० ४.२६० धतु मिच्छति यः पूतां धर्मोप० ४३१ धर्मकर्माविरोधेन कुन्द० २.६५ धर्म कृत्वापि यो मूढः
४.५१ धर्म चतुर्विघं प्राहुः
गुणभू० ३.२९ प्रश्नो० ११.२० उमा० ३८२ रत्नक०६१ श्रा० सा० ३.२४३ सं० भाव० १६
प्रश्नो० ३.१४६ ___॥ १२.१८९ महापु० ३८.१३९ पुरुषा० ८८ लाटी० ५.१०३ रत्नक० ६५ यशस्ति. ४०२ कुन्द० २.२३
२६६ प्रश्नो० २४.११२ धर्मोप० ४.१७० सागार० ६.४४ प्रश्नो० ११.१०९
SE
" ,,
११७० २३.४५
-
धत्तेऽतिथिविभागाख्यं धत्ते मत्बेति योऽस्तेय धत्ते शङ्खः शनी शक्ति धनकलत्रपरिग्रह धनदेवेन सम्प्राप्त धनदेवो नृपादीनां धनं धान्यं पशु प्रेष्यं धयं धान्यं सुवर्णं च धनं यच्चाय॑ते किश्चित् धन धान्य सुवर्णादि
, २३.८५
, २०.१८६ सागार० ६.३३ लाटी० ५.२३५ धर्मसं० ५.१२ प्रश्नो० २०.५०
१०.६७ ८.६७
९.६४ यशस्ति० ५.४९ श्रा०सा० १.७२ उमा०श्रा० ३ पुरु०शा० ६.७३
कुन्द० २.४३ प्रश्नो० पूज्य० ४०
४.३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org