SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ दुभिक्षे नरके घोरे दुर्मुखस्य नृपस्यास्य दुर्मोहकर्मनाशत्वाद् दुर्लक्ष्यार्थ गुां दुर्लभं स्वर्गलोकेऽत्र दुर्लभेऽपि मनुष्यत्वे दुर्लेश्याभिभवाज्जातु दुशीला दुर्भगा बन्ध्या दुश्चिन्तन दुरालाप दुष्करा न तनोहनि दुष्कर्म-दुर्जनास्पशी दुष्टकुष्टवणादूतमक्षिका दुष्टत्वाद विबुधापवाद दुष्टानां निग्रहं शिष्ट दष्टानां प्राणिनां पोषो दुष्टे मन्त्रिणि निर्भीकः दुष्टो दारुणदृष्टिः स्यात् दुष्पक्वस्य निषिद्धस्य दुष्प्रापं तीर्थकरीत्वं दुष्प्राप्यं प्राप्य मानुष्यं दुःस्वप्नः प्रकृतित्यागै दुहितुः प्रियदत्तस्य दूतस्य यदि पादः स्यात् दूतस्य वदनं रात्रौ दूतोक्तवर्णसङ्ख्याको दूतो दिगाश्रितो जीवति दूतो वाचि कविः स्मारी दूरं गत्वा तृणलग्न दूरारुढे प्रणिधितरणा. दूरीकृत्य जनो दोषान् दृक्पूतमपि यष्टारं हगाोकादशान्तानां दृगबोधवृत्ततपसां द्विधा दृगन्यां सम्यग् निरीक्ष्यादी हगमूलव्रतमष्टधा दृग्मोहवशतः कश्चित् संस्कृतश्लोकानुक्रमणिका अमि० १३.६२ दृग्मोहस्यात्यये दृष्टि लाटी० ३.७८ श्रा० ० १.६१९ हग्मोहस्योदयाद् बुद्धिः ३.५९ प्रश्नो० ३.२५ दृग्मोहस्योदयाभावात् लाटो० ५.२७ दृग्मोहस्योदयान्मूर्छा २.४० प्रश्नो० २३.५५ दृग्मोहानुदयस्तत्र २.९० कुन्द० १०.४२ दृग्मोहेऽस्तंगते ३.२१० सागार० ३.४ हग्मोहोशमे स्याद् २.३८ कुन्द० ५.११५ दृढ़कुटुम्ब-परिग्रह अमित० १०.३८ यशस्ति० ९०६ दृढ़व्रतस्य तस्यान्या महापु० ३९.५१ धर्मसं० ७.३६ दृढीकृतो याति न कर्म अमित० १४.५५ यशस्ति. ८४८ दृढीकृत्य दयां चित्ते प्रश्नो० १२.७७ श्रा० सा० १.३१९ दृतिप्रायेषु पानीयं यशस्ति० २८४ व्रतो० ३५२ दृतिप्रायेषु भाण्डेषु धर्मसं० २.१४९ श्रा० सा० १.५८९ दृतेः पूर्णस्य वातेन कुन्द० ११.८१ व्रत० सा० १६ हशा पीयष-वर्षिण्या श्रा० सा० १.३२७ कुन्द० ८४०९ दृश्यते जलमेवकं लाटी० १.१९२ ॥ ७.१ दृश्यते पाठमात्रत्वाद् ४.२५ यशस्ति० ७३१ दृश्यन्ते नीचजातीनां अमित० ११.८८ अमित० १३.१७ दृश्यन्ते बहवः शूराः प्रश्नो० २३.४३ कुन्द० ७.१ दृश्यन्ते मर्त्यलोके पूज्यपा० ९३ " १२.१ दृषन्नावसमारूढो प्रश्नो० २३.१३८ पुरु० शा० ३.६८ कुन्द० ८१६० दृषान्नावसमो ज्ञेयो । पद्मपंच० ३५ " ८.१६७ दृष्टस्त्वं जिन सेवितोऽसि यशस्ति० ७१७ ८.१६४ दृष्टं संसार-वैचित्र्यं श्रा० सा० १.२९१ , ८.१६५ दृष्टान्ताः सन्त्यसंख्येया यशस्ति. १४ , ८४२६ दृष्टात्मतत्त्वो द्रविणा अमित० १५.८८ प्रश्नो० १४.६१ दष्टादृष्टभवेत्यर्थ यशस्ति० ८० यशस्ति० ४८४ दृष्टिनिष्ठः कनिष्ठोऽपि गुणभू १.७१ प्रश्नो० २१.१० दृष्टिपातो भवेत्पूर्व प्रश्नो० २३.७५ सागार० २.३२ दृष्टिपूतं न्यसेत्पादं धर्मोप०(स्मृतिवाक्य) ४.१५ लाटी० २.१३६ दृष्टिपूतं यथादानं • लाटी० ४.२१११ धर्मसं० ७.२३ दृष्टिपूर्व मुनीनां च प्रश्नो० २.७२ लाटी० ४.२१ दृष्टियुक्तो नरः स्वामिन् , ११.७२ देशव० ५ दृष्टिव्रतसामायिक प्रोषध धर्मसं० १.२६ धर्मसं० १.१० दृष्टिहीनः पुमान् किञ्चिद् प्रश्नो० ११.५९ " २०.९०० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy