SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ १०५ 3 संस्कतल्लोकानुक्रमणिका दिग्मात्रमत्र व्याख्यातं लाटी० १.७१ दिवासरादि-देवान्तनामा प्रश्नो० १०.२० दिग्वलयं परिगणितं रत्नक० ६८ दिवाद्यन्त-मूहों योऽत्ति धर्मसं० ३.३३ दिग्विरत्यभिचारोऽधः हरिवं० ५८.६३ दिवा निशि च कुर्वाणो पुरु० शा० ६.२७ दिग्विरतिर्यथा नाम . लाटी० ५.१११ दिवा ब्रह्म सदा षष्ठे भव्यध० ६३६२ दिग्विरतिव्रतं प्रोक्तं प्रश्नो० १७.३ दिवामथुननार्यङ्गरम्भ धर्मसं० १.२८ दिग्विरत्या बहिः सीम्नः सागार. ५.३ दिवा-यामचतुष्कण कुन्द० ७.२ दिग्वतपरिमितदेश , ५.२५ दिविजकुञ्जमौलिमन्दार यशस्ति० ५३५ दिग्व्रतमनर्थदण्ड रत्नक० ६७ दिवोऽवतीोजितचित्त अमित० ११.१२१ दिग्व्रतेन मितस्यापि श्रा० सा० ३ २९१ दिव्यदेहप्रभावत्वात् उमा० ३९६ दिव्यनाद कलंगीतं पूज्य० ५३ दिग्वताद् वृत्तदेशस्य धर्मस० ६.१२९ धर्मसं० ४.३४ दिव्यमूर्तेजिनेन्द्रस्य महापु० ३९.१३० दिग्व्रतोद्रिक्तवृत्तघ्न सागार० ५.४ । दिव्यसङ्गीतवादित्र दित्सा स्वरूपधनस्याप्य महापु० ३९.१९६ कुन्द० १२.६ दिधक्षवो भवारण्यं दिव्यसिंहासनपदाद् , ४०.१४० अमित० १२.३२ दिनं दिनकरच्युतं श्रा० सा० १.९७ दिव्याग्निना ततो मृत्वा प्रश्नो० १३.१०५ दिनद्वयोषितं तकं दिव्यानुभावसंभूत महापु० ३८.१९४ व्रत सा० दिननालीद्वयादर्वाग् धर्मसं० ३.२० दिव्यान् भोगानिदानों धर्मसं० २.७५ दिनादिपक्षमासैक प्रश्नो० १८७ दिवास्वापो निरन्नानां कुन्द० (उक्त) ५.२४५ दिनादो तत्कृता सीमा पुरु० शा० ४.१४० दिव्यास्त्रदेवताश्च्चामू महापु० ३८.२६० दिनाद्यन्ते मुहूर्तेऽपि धर्मसं० २.१५८ दिव्येन ध्वनिना गत्वा प्रश्नो० ९.५६ दिनान्ते यः द्विषन्नास्ते दिव्योदारिकदेहस्थो लाटी० ३.१२९ गुणभू० ३.२० दिनाष्टकमिदं पुत्रि प्रश्नो० ६.११ दिशं न काचिद् विदिशं यशस्ति० १०.११ दिने कस्यापरो कोऽपि कुन्द० ८.२०८ दिशाञ्जयः स विज्ञेयो महापु० ३८.२३४ दिने कृष्णचतुर्दश्यां श्रा० सा० १.२११ दिशासु विदिशासूच्चैः भव्यध० ४.२६१ दिने दिने ये परिचर्या अमित० १०.१० दिशि स्वाहान्तमों ही हं अमित० १५.४३ दिन दिने सदा तद्धि कार्य प्रश्नो० १८.७२ दीक्षां जैनों प्रपन्नस्य महापु० ३९.११२ दिने धारणके चकभक्त , दीक्षाक्षणान्तरात्पूर्व यशस्ति . १९ दिने निद्रा न कर्तव्या दीक्षायात्राप्रतिष्ठाद्या ७७९ ., २४.१०७ दिने रताश्रितं कर्म . पुरु० शा० ६.३० दीक्षायोग्यास्त्रयो ७५९. दिने रम्ये शुभे लग्ने श्रा. सा० १.७०९ दीक्षासु तपसि वचसि ५५७ दिनकजातसत्पुण्यं प्रश्नो० २०.१७८ दीनत्वं निर्धनत्वं च प्रश्नो० १२.८७ दिनकं ब्रह्मचर्य भो , १५.३४ दीनानाथ-मनुष्येभ्यः , २०.२३२ श्रा० सा० ३.१०५ दीनारस्वामिना राज्ञा पद्मच० १४.१८ दिवसस्याष्टमे भागे पूज्यपाद० ९४ दीनाभ्युद्धरण बुद्धिः शस्ति० ३२२ दिवसेन प्रश्नो० २३.३८ दीनोद्धरणमद्रोहं कुन्द० - ३.७ दिवाकार्यों न सम्भोगः कुन्द० ५.१८२ दीनो निसर्गमिथ्यात्व अमित० २.११ दिवाकोतिप्रयोगोऽत्र २.१६ दीपकेन विना स्थूला प्रश्नो० २२.९७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy