SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ १०२ त्वं देव जगतां नाथः त्वं देव महतां पूज्यो त्वं देवस्त्रिदशेश्वराचितपदः त्वं बन्धवधच्छेदादि त्वमगाधो गुणाम्भोधिः त्वं मन्दराभिषेकार्हो भव त्वमामुष्यायणः त्वं मे प्राणवल्लभो मित्रः त्वं सप्त दिनमधोरे त्वं सर्वदोषरहित त्वया जातोऽस्ति यः पुत्रो त्वया द्वादश वर्षाणि त्वया न्यायधनेनाङ्ग त्वया सह प्रव्रजिता त्वयैव दापितं ब्रह्मचर्य त्वां यद्युपैमि न पुनः दंशः काकपदाकारो दशकीटपतङ्गादि दक्षा तुष्टा प्रियालापा दक्षैराहारमादेयं दक्षैर्नशि न चादेयं दग्धे बीजे यथात्यन्तं दण्डपाशविडालाश्च दत्तं गृहाण ते भूमेः दत्तं नागश्रिया मन्त्र दत्तं येनाभयं दानं दत्तं सुतादिभिर्यावत् दत्तं प्रलापभ्रम शोकमूर्च्छा दत्तः स्वल्पोऽपि भद्राय दत्ता या कन्यका यस्मै दत्ते दानं न पात्राय दत्ते दूरेऽपि यो गत्वा दत्ते योऽस्यै गृही भुक्ति Jain Education International श्रावकाचार-संग्रह प्रश्नो० २१.१५६ दत्ते शुश्रूषयित्वा यो १६.७७ दत्ते स्वर्नगरीश्रियं सुरगणा दत्तो चन्द्रोपकं यो ना २१.१६६ १२.१३४ १. २०० महापु० ४०.११७ " "" " श्रा० सा० ३९.१०९ २.११० १४.४७ ४७२ १.६४२ १.५१५ महापु० ३८.२६९ भव्यध ० ५.१४ श्रा० सा० १.२४२ सागार० ४.२६ धर्मसं० प्रश्नो० यशस्ति ० श्रा० सा० " कुन्द० ८.१५२ प्रश्नो० २२.७८ कुन्द० ५.१५८ २४.१२ २८.८२ 11 यशस्ति ० ६८६ श्रा०सा० वराङ्ग० १५.१३ १.६०२ धर्मसं० ७.१२५ प्रश्नो० २०.८० ६.५२ पुरु० शा ० अमित० १०.६६ कुन्द ० २.४२ कुन्द० ५.१५६ प्रश्नो० २०.१०३ ', २०. १०६ अमित • ९.३३ धर्मसं० २.११४ " दत्तो देवगिरौ पूर्वो दत्तोऽनु मुनिना चैकपादो दत्वा किमिच्छक दानं दत्वा चान्यानि साराणि दत्वा दानं च सम्प्राप्य दत्वा दानं सुपात्राय दन्तधावन-शुद्धास्यो ददती जनता नन्दं ददात्यनुमत नैव ददानः प्रासुकं द्रव्यं ददानोऽशन-पानं यत् दद्यात्कन्याधरादीनि दद्याच्चित्तं स सद्ध्याने दद्यादन्नं न पात्राय दद्याद् धर्मोपदेशं च दद्यात्सौख्यामृतं वाच दधाति ब्रह्मचर्यं यः दधितक्ररसादीनां दधितक्रादिकं सर्वं दधिभावगतं क्षीरं दधिसपिपयः प्रायमपि दधिसपिपयो भक्ष्यप्रायं दध्नः सर्पिरिवात्मायं दन्तकाण्ठग्रहो नास्य दन्तकाष्ठं तदा कार्यं दन्तखण्डं दृषद्-खण्डं दन्तदाढर्यांय तर्जन्या दन्तभङ्गं दृषत्-खण्डं दन्तभग्नो यथा नागो दन्तहीनो गजो व्याघ्रो दन्तहीनो यथा हस्ती दन्तान्मौनपरस्तेन दम्भः संरम्भिग्रह्मो For Private & Personal Use Only अमित० ११.५७ श्रा०सा० १.११४ प्रश्नो० २०.१२५ १.६०४ ९.६० महापु० ३८.३१ प्रश्नो० २०.१७५ २१.४९ श्रा० सा० प्रश्नो० "" कुन्द० ३.४० यशस्ति० ४३९ अमित० ११.५३ सं०भाव० १०२ अमित ११.५४ ११.२३ धर्मसं० ६.२०८ प्रश्नो० ५.१३ पुरु०शा० ४.१७६ लाटी० ६.६२ कुन्द० ८.९४ ३. ३२ पुरुशा ० लाटी ० १.५७ प्रश्नो० १७.१०९ ६८३ ३.३३९ ७५० ६९३ यशस्ति० श्रा०सा० यशस्ति ० " महापु० ३८.११५ भव्यध० ६.३४० उमा० कुन्द ० ३.१०० श्रा० सा० प्रश्नो० २३.२९ १८.९२ २४.१०२ कुन्द ० १.७३ कुन्द० ८.४०३ 17 ३२२ १.६० www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy