SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ तपो विना कथं पापं तपो वज्रं जिनैरुक्तं तपोविधानैर्बहुजन्म तपो विना पुमान् ज्ञेयः तपोवृत्तादि-संयुक्तो तपो व्रतं यशो विद्या तपसः प्रत्यवस्यन्तं तपसा दुःकरेणापि तपसाऽलङ्कृतो धीमान् तपसा संभवो दक्षैमंदो तपसा संयमेनैव तपस्तीव्रं जिनेन्द्राणां तमाचार्यं नमस्कृत्य तमाल-श्यामलागर्ज तमेनं धर्मसाद्भुत तमोरिपुर्जंगच्चक्षुः तयाऽऽगस्त्य प्रदत्तानि तया च जलमध्येऽपि तया तदा परीक्षार्थं तया दत्ता पुनः सिंहनृपाय तया निर्घाटितो दूराद् तया नीतो विनीतोऽसौ तया पथ्यं कृतं तस्य तया सा प्रतिपन्नाऽपि तयैकदा मुनिः पृष्ठः तयोक्तं देवि पापात्मा तयोक्तं यत्र ते सन्ति तयोक्तं यदि मे नाथ तयोः पुत्रः सुवीराख्यः तयोः पुत्री समुत्पन्ना तयोः पुत्रोऽभवल्लुब्धदत्तो संस्कृतश्लोकानुक्रमणिका धर्मसं० २.१२५ तयोः पुत्रौ समुत्पन्नो तयोर्यत्क्रियते मानं प्रश्नो० ११.४९ Jain Education International अमि० ०५.१०० प्रश्नो० १९६३ २०.११४ तप्तस्य तपसः सम्यक् तपस्यन्नपि मिथ्यादृक् तपस्विनां यस्तनुमस्तसंस्कृति अमित ० तपोहोनो भवेद् रोगी तमवनिपतिसम्पत्सेवये प्रश्नो० 13 अमित० १२.६८ यशस्ति० १८६ श्रा०सा० १.६११ प्रश्नो० १९.५१ ११.२३ भव्यंध • १.६ यशस्ति • १६२ १२.४ ६.२२० कुन्द ० धर्मसं० गुणभृ० १.७० प्रश्नो० १० १२ श्रा०सा० १.३१ महापु० ३९.१०२ पुरुशा० ५.७२ प्रश्नो० १३.९२ १२.१७७ २१.६० " "" ६.२५ "3 प्रश्नो० २१.१७७ श्री०सी० १.२२६ प्रश्नो० ७.५० 37 २१.३२ धर्मसं० ६.११७ प्रश्नो० १५.१२२ 39 ३.७५ १९.६० 29 33 13 "1 तयोः समागमे हृष्टोतरामि भववाराशि तरुदलमिव परिपक्वं तरूणां मोटनं भूमैः तर्पणं ये प्रकुर्वन्ति तर्जनी - मध्यमारन्ध्र तर्जन्यादिनखेभिन्नो तर्जन्यादौ द्वित्रिचतुः तर्षेण्यमर्प हर्षाद्य : तले कनिष्ठानां तु षट् तत्रव नगरे श्रेष्ठी तस्कर: सूर्यनामापि तस्करादि विधानाथं तत्सर्वं द्रव्यलोभाय तत्स्वामिनमतापृच्छन्न तस्माच्च बहवो जीवा तस्माच्छीलवती स्वं च तस्माच्छ्रद्धादयः सर्वे तस्मात्त्यक्त्वा कुदानं तस्मात्त्वं कुरु भो मित्र तस्मात्त्वं मा वदा सत्यं तस्माद् गुडोदकाद्य त्यं तस्मात् प्रमत्तयोगे १५.८२ तस्मात्संयम-वृद्धयर्थं ८.६६ तस्मात्सद्वर्शनं सारं ८.४ ६.६ १६.९० तस्मात्सद्-व्रतरक्षार्थं तस्मात्संतोषतो नित्यं तस्मात्सम्यक्त्व- सज्ज्ञान धर्मसं • श्रा० सा० For Private & Personal Use Only यशस्ति • श्रा०सा० उमा० प्रश्नो० कुन्द० १.२८९ धर्मसं० २.१०८ ८५९ ३.२६९ ४०५ तस्मादजायत नयादिव अमित • प्रश० तस्माद् ज्ञानं महादानं तस्मादणुव्रती पञ्च तस्मादनुमतोच्छिष्ट तस्मात्पूर्वं गृहस्थैश्च प्रश्नो० धर्मसं० ९५ २१.१७ ४. १८ कुन्द० ५.८५ कुन्द० २.५७ यशस्ति • ३७४ २.५६ कुन्द० प्रश्नो० २१.१७४ ८.९ लाटी० १.१५४ प्रश्नो० १७.५२ लाटी० ५.४२ व्रतो० ८०६ प्रश्नो० १६.७२ लाटी० २.६१ २०. १६५ सं० भाव० ३.११८ ५.७९ प्रश्नो० १७.३५ लाटी० ४.१०९ धर्मसं० २.३० ६ पुरु० शा० लाटी० प्रश्नो० लाटी० धर्मोप० गुणभू० २०.६५ ६.२ ७ प्रश्नो० २०.२२१ ४८ १. ५४ २.३ १.२६ ४.३६ २.१४८ www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy