SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ४.७५ ७८३ संस्कृतश्लोकानुक्रमणिका तदिदं तस्य साम्राज्य महाप० ३८.३६५ तत्पूर्व दिशि पद्मासनस्थं प्रश्नो० ७.३७ तदिदं मे धनं धयं सागार० ७.२७ तत्प्रसीदाधुना प्राज्ञ लाटी० ४.५३ तदिदानीमियां भ्रान्ति . ८.५१ तत्सर्वमाकर्ण्य तयोर्भवन्तं भव्यध० ५.१३ तदीयश्चेटिकापुत्रः प्रश्नो० २१.२० तत्सर्वविगमात्तेषां प्रश्नो० ३.२६ तदुत्तमं भवेत्तात्र यशस्ति० ७६६ तत्सुतः सोमवत्सौम्यः श्रा०सा० १.६१७ तदुत्थितोत्थितं पुरु०शा० ५.२६ तत्सुपात्रं त्रिधा प्रोक्तं धर्मोप० ४.१४८ तदुत्पत्ति निसर्गेण गुणभू० १.६४ तत्सूनुः पुष्पडालाख्यो श्रा०सा० १.४८७ तदुन्मुखस्य या वृत्तिः महापु० ३१.५ तत्सारूपं प्रवक्ष्यामः लाटी० १.१६६ तदेकबिन्दुशः खादन् धर्मसं० २.१४१ तद्गीःसुधां निपीयासौ धर्मसं० २.९९ तदेकाक्षादि पञ्चाक्ष लाटो० ४.१११ तद्वान् ज्ञान-विज्ञान यशस्ति० १९५ तदेतत्सिद्धसाध्यस्य महाप० ३८.२९९ तद्-दृष्ट्वा तु तया प्रोक्तं प्रश्नो० १५.११५ तदेतन्मे धनं पोष्यं धर्मसं. ५.४४ तद्-द्रव्य-दातृ-पात्राणां यशस्ति० २.९४ तदेतद्योगनिर्वाणं महापु० ३८.१८१ तत्तद्गुण-प्रधानत्वा ८२५ तदेतद्विधिदानेन्द्र ,, ३८.२०१ तद्दिनात् त्रीणि चान्यानि धर्मसं. ६.२६३ तदेतद् व्यसनं ननं लाटी० १.१६५ तद्दिने काञ्जिकाहार तदेनं मोहह्मवाह सागार० ६.३० तदुःखं नास्ति लोकेऽस्मिन् तदेवं याचते सोऽपि प्रश्नो० ६.५८ तदोषाः पञ्च मिथ्योपदेश तदेवं वक्ष्यमाणेषु लाटी० १.१५ तद्-द्वेधा स्यात्सरागश्च गुणभू० १.४५ तदेवं सत्पुरुषार्थः २.२ तद्-द्वयोश्च यथाशक्ति. धर्मोप० ४.१४५ तदेवेष्टार्थसंसिद्धिः २.३ तद्धर्मस्थीयमाम्नायं महापु० ४०.२०. तदेषां जातिसंस्कार महापु० ३८.४९ तद्धामबद्ध कक्षाणां यशस्ति० ६६८ तदेहि वत्से गच्छाव श्रा०सा० १.२९० तद्-ध्यानं तु गृहस्थानां धर्मसं० ७.१४१ तदैतिह्ये च देहे च यशस्ति० १६७ तद्-ध्याननिश्चली पुरु०शा० ५.७९ तदेष परमज्ञानगर्भात् महापु० ३९.९३ तन्निवारय सन्तापं श्रा०सा० १.५९५ तदोक्तं रूपवत्या मां प्रश्नो० २१.७८ तन्वेचित्यिति गेहेऽसौ " १.२५३ तदोपशमिकं पूर्व पुरु०शा० ३.४४ तत्पञ्चमगुणस्थाने लाटी० ४.१३९ तद्देशाद् बहिरन्यस्मानराद् प्रश्नो० १८.१७ तत्पर्याय-विनाशो अमित० ६.२३ तद्विधाऽथ च वात्सल्यं लाटी० ३.३०४ तत्पाणिपद्मसङ्कोचं श्रा०सा० १,७३ तद्-भीतिर्जीवितं भूया ३.६३ तत्पात्रं त्रिविधं ज्ञेयं लाटी० ५.२२१ तद्यथा न रति पक्षे ३.७२ तत्पारणाह्नि निर्माप्य गुणभू० ३.६६ तवर्णने क्षमःकोऽत्र धर्मोप० ४.२२० तत्पूजादान-विद्याद्यैः तच्छुद्धत्वं सुविख्यातं लाटी० ३.१४८ तत्प्रत्याख्यान-सङ्ख्याने पुरु०शा० ४.१६६ तत्तेजसा निशामध्ये श्रा०सा० १.४३२ तत्प्रस्तावे जयस्यैव प्रश्नो० १६.६३ तत्तनास्तिकवादने १.४४७ तत्प्रस्तावे मनुष्यस्य २१.१४३ तत्तन्मन्त्रपहौषधोद्धत १.७४७ तत्फलेन मृतो राजा २१३७ तत्पुरः प्रस्फुरद्-वक्त्रं १.६४७ तद्-बलाद् रूपमादाय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy