SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ८ श्रावकाचार-संग्रह ततः कुत्सितदेवेषु पूज्यपा० ६३ ततः पौर्वाहिकी सन्ध्यां सं०भा० २९ ततः कुमारकालेऽस्य महापु० ३८.२३१ ततः प्रथमतोऽवश्यं लाटी० २.१२३ ततः कुम्भं समुद्धार्य सं०भाव० ४३ ततः प्रसीद मे मन्त्रं देहि श्रा०सा० १.२२७ ततः कुर्याद्यथाशक्ति पुरु०शा० ६.११ ततः प्रातः कृतस्नानः १.२७९ सतः कृतार्थमात्मानं महापु० ३८.१५० ततः प्रातपो दृष्ट्वा १.५५७ ततः कृतेन्द्रियजयो , ३८.२७२ ततः प्राभातिकं कुर्यात् सागार० ५.३८ ततः कृतोपवासस्य , ३९.३७ ततः प्रासुकनीरेण प्रश्नो० २४.६६ ततः कृत्वाऽऽत्मनो निन्दा प्रश्नो० २११११ ततः प्रियतमादेशात् श्रा०सा० १.६४९ ततः कृष्णचतुर्दश्यां , ५.२७ ततः प्रोक्तं पुनस्तेन प्रश्नो० १३.७५ ततः क्षात्रमिमं धर्म महाप० ३८.२८२ ततः शनैः शनैर्गत्वा । लाटी० ५.१७० ततः क्षुत्तृड्विनाशः स्याद् लाटी० १.२१४ ततः शास्त्रं जिनेन्द्रोक्तं धर्मोप० ४.१८० ततः श्रा०सा० १.७०४ तत. शुद्धोपयोगो यो । लाटी० ३.२५६ ततः पञ्चनमस्कार महाप० ३९.४३ ततः शौचक्षणे ब्रह्मनिष्ठो श्रा० साः १.३६४ ततः पञ्चपरं मन्त्र श्रा०सा० १.२०८ ततश्च दिव्यजाताय महापु० ४०.४९ ततः पश्याशनं तस्मै , १.३९५ ततश्च वाञ्छितान् भोगान् पुरु० शा० ६.११५ ततःपरं निषद्यास्य महापु० ३८.९३ ततश्च शयनं कुर्याद् लाटी० ५.१८५ ततःपरं शता विघ्नाः श्रा०सा० १.१९७ ततश्च स्वप्रधानाय महापु० ४०.१३ ततः परमजाताय ई महापु० ४०.१८ ततश्चानुपमेन्द्राय ४०.५८ ४०.६५ ततश्चाहन्त्यकल्याण ४०.९९ ततः परमरूपाय ४०.६६ ततश्चावर्जयेत्सर्वान् सागार० ६ १२ ततः परमवीर्याय ४०.७२ ततश्छदिः कृता तेन श्रा० सा० १.३२१ ततः परम्परेन्द्राय ४०.५२ ततः शोकं भयं स्नेह प्रश्नो० २२.२५ ततः परमार्थसम्पत्त्यै , ३८.३०५ ततः श्री कुन्दकुन्दाचार्यादि , १.३६ ततः परमार्हताय ४०.५३ ततः श्रीसिंहराजाय श्रा० सा० १.२६९ ततः पश्यत्सु लोकेषु श्रा०सा० १.४७१ ततः श्रेयोऽथिना श्रेयं महापु० ३९.१६ ततः पश्चिमदिग्भागे प्रश्नो० ७.४१ ततः षट्कर्मणे स्वाहा ४०.३३ ततः पाठोऽस्ति तेषच्धेः लाटी० ४.२० ततः सच्छेष्ठिना प्रोक्तं प्रश्नो० २१.७१ ततः पात्राणि सन्तl __ सागार० ६२४ ततः संज्ञान-वृत्तादि , २०.५९ ततः पानीयमानीय श्रा०सा० १.३२५ ततः स दर्शन-स्फार श्रा० सा० १.४३५ ततः पारं गतो धीमान् प्रश्नो० २१.१२८ ततः सद्गुहिं कल्याणी महापु० ४०.१०३ ततः पीठात्समुत्थाय श्रा०सा० १.५८ ततः सम्पूर्णतां नीत्वा लाटी० ५.१६८ ततः पीयूष-सर्वस्व १.२८१ ततः सम्यक्त्व-शद्धात्मा श्रा० सा० १.४३४ ततः पुरगतेनैव प्रश्नो० १४.७२ ततः सर्वप्रयत्नेन __ महापु० ४०.१९८ ततः पूजनमत्रास्ति लाटी० ५.१७४ ततः स विद्युच्चोरोऽपि श्रा० सा० १.४८० ततः पूजाङ्गतामस्य महापु० ४०.८९ ततः सागारधर्मो वा लाटी० ३.२४६ तत पूर्ववदेवास्य ३९.७५ ततः सागाररूपो वा ३.२३९ " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy