SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ८३ २४५ संस्कृतश्लोकानुक्रमणिका जीवा येन विहन्यते अमित. ९.४४ जेनोपासक-दीक्षा स्यात् महापु० ३९.५६ जीवाहारो न संग्राह्यो व्रतो. २५ जैमिनीयादि-जीवानां लाटी• ४.२३८ जीवितं मरणं सौख्यं ___ अमित० ३.३५ जैमिन्यादेनरत्वेऽपि यशस्ति० ३९ जीवित-मरणाशंसा । अमित० ७.१५ जोषेण विशतो रोधः - अमित० १२.१०६ श्रा०सा० ३ ३६७ (पुरु० शा० ६.११२ रत्नक. १२९ यशस्ति० ८७१ ज्ञातव्यं तत्त्वतस्तत्र प्रश्नो० २२.६० जीवित-मरणाशंसे पुरुषा. १९५ ज्ञातव्याः स्युः प्रपञ्चेन महापु० ३९.१५३ सागार० ८.४५ ज्ञाताज्ञातामन्दमन्दादिभावः अमित० ३.४१ । व्रतो० ४५७ ज्ञाता दृष्टा महान् सूक्ष्मः यशस्ति० १०४ जीवितव्यं भवेद् यत्र प्रश्नो० १२.१७४ ज्ञातीनामत्यये वित्तमद | ३५० जीवितव्यं वरं चेकदिन , २३.३५ ज्ञातुरेव स दोषोऽयं जीवितव्ये जये लामे कुन्द० १.४२ ज्ञात्वा तद्वचनं श्रेष्ठी प्रश्नो० १५७३ जीवितान्ते ससौ धर्म २.७२ ज्ञात्वा दानं तथा पात्रं २०.४ जीवितोऽनादितो जीवो प्रश्नो० २.८ ज्ञात्वा दृढतरमार्गवत्तान्तं धर्मसं० २.७१ जीविते मरणे योगे अमित० ८.३१ ज्ञात्वा धर्म-प्रसादेन अमित० ११.११२ जीविते मरणे वाञ्छा धर्मोप० ५.१७ ज्ञात्वा निदर्शनैरित्यादिभिः पुरु० ६.१८ जीवितो जीवमानो हि भव्यध० २.१५० ज्ञात्वा भर्ता स्वकीयोऽति प्रश्नो० २१.१८१ जीवितं शरदब्दाभं धर्मसं० ७.८९ ज्ञात्वा भूपं हि तद्भक्तं , ९.३७ जीवितं हरते रामा अमित० १२.७८ ज्ञात्वा मरणागमनं अमित० ६.९८ जीवरमूतः सह कर्म मूर्त ७.६४ ज्ञात्वा यैरित्यभी दोषा पुरु० शा० ३.१५६ जीवो जिनागमे चान्यः व्रतो. ४०३ ज्ञात्वा वज्रकुमारोऽसौ श्रा० सा० १.६५८ जीवोऽध्वगपदे भग्नः ज्ञात्वा समुद्रदत्तेन प्रश्नो० १५.६८ जीवो न परीक्ष्यते क्वापि ज्ञात्वेति दर्शनं धृत्वा पुरु० शा० ६.९६ जीवो नास्तीति मन्यन्ते ३८१ ज्ञानकाण्डे क्रियाकाण्डे यशस्ति० ७८१ जीवोऽस्तीति प्रभावन्ते ३८४ ज्ञानं च पूज्यता लोके धर्मोप० १.३९ जीवोऽस्त्यनादिसंशुद्धो व्रतो० ३९६ ज्ञान-चारित्र-धर्मादि प्रश्नो० ४.१५ जैनधर्मे तथा नीतिमार्गे धर्मोप० ४.९२ ज्ञान-चारित्रयो/जं जैनधर्मे प्रतीतिश्च लाटी० ४.४६ ज्ञानजः स तु संस्कारः महापु० ३९.९२ जैनमेकं मतं मुक्त्वा यशस्ति० ८६ ज्ञान-ज्ञानोपकरण गुणभू. ३.८५ जैनशासन-मध्ये च प्रश्नो० १३.२२ ज्ञानदर्शनमयं निरामयं अमित. १५.८९ जैन-मीमांसक-बौद्ध कुन्द० ८.२३६ ज्ञानदर्शन-शून्यस्य यशस्ति० १०५ जैनाचारे व्रते पूर्वे भव्यध० १.१२९ ज्ञानदानं प्रदातव्यं प्रश्नो० २०.२९ जैनेन्द्रवादिना प्रोत व्रतो० ३९४ ज्ञानदानेन पात्राणां ,, २०६१ जैनेन्द्राज्रिसरोजभक्ति पद्मनं० ५.१९ ज्ञानदान-प्रभावेन २०.७१ जेनेश्वरी परामाज्ञां महापु० ३९.१९९ ज्ञान-दानेन पात्रस्य धर्मोप० ४१७८ ३८२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy