________________
श्रावकाचार-संग्रह
जरारोगादिक्लिष्टानां जलगन्धाक्षतातीव जलगन्धाक्षतः पुष्यैः जलगन्धादिकद्रव्यः जलगन्धादि-सद्वस्त्र जलपानं निषिद्धं स्यात् जलपिष्टादियोगेन जलवार्ता समाकर्ण्य जलस्थलपुरारण्य जलस्नानं तथा नस्य जलादावपि विख्याताः जलार्धातपूताङ्गः जलार्द्रपात्रविन्यस्त जलार्दीचन्दनं चन्द्रः जलानलादियोगे वा जलानां गालनं पुण्यं जलाविलं च दोनस्य जले जम्बालवज्जीवे जले तैलमिवैतिा जले पृष्ठेरगस्त्यस्य जहाराकम्पनाचार्य जाङ्गल्याः कुरुकुल्यायाः जातकर्मविधिःसोऽय जातदेहात्मविभ्रान्ते जातयोऽनादयः सर्वाः जातस्य नियतं मृत्युः जाता जैन कूले पुरा जाति कुलं बान्धव जातिपाखण्डयोमकां . आतिरा मृतिः जाति-पूजा-कुल ज्ञान-रूप जातिमन्त्रोऽयमाम्नातो जातिमानप्यनुत्सिक जातिम तिश्च तत्रस्थ जातिरैन्द्री भवेद् दिव्या जाति:सैव कुलं तच्च
गुणभू० १.३५ जातिहीनो दिनं याति प्रश्नो० १५.२७ उमा० १७१ जातीचम्पकसत्पद्य
, २०.१९९ भव्यध० १.४२ जातीतगरमन्दारैः गुणभू० ३.११२ जातु शीलादिमाहात्म्याद् पुरु०शा० ४.१९ धर्मसं० ६.६८ जाते रोगेऽप्रतीकारे लाटो० ५.२०० जाते दोषे द्वेषरागादिदोषैः अमित २.७७ कुन्द० ११.८२ जातोऽन्येन दुरात्मायं पा०सा० १.६६८ प्रश्नो० २१.६६ जाते दोषः प्रसिद्धोऽस्मिन प्रश्नो० १५.८७ कुन्द० ८.८ जात्या कूलन पूतात्मा
धर्मसं० ६.१४३ धर्मोप० ४.१३७
जात्यादि-कान्तिमान् महापु० ३९.१६६ लाटी० ४.१४४ जात्येव ब्राह्मणः पूर्व
॥ ४०.१५९ धर्मसं० ६.२७
जात्यश्वर्य-तपोविद्या पुरु०शा० ३.१४४ उमा० ३०८
जानात्यकृत्यं न जनो अमित० १३.८९ श्रा०सा० १.७०३
जानन्नप्येष निःशेषाम् लाटी० ३.२७५ पुरु०शा० ६.१००
जाप्यः पञ्चपदानां वा गुणभू० ३.११८ धर्मोप० ४.८७
जायते च महासौख्यं प्रश्नो० २०.४३ कुन्द० ८.३२९
जायते दन्दसूकस्य पूज्यपा०४९ लाटी० ३.१०६
जायते द्वितयलोकदुःखदं अमित० यशस्ति० १७६ जायते न पिशितं जगत्त्रये
५.१४ कुन्द० ८.२३५
जायते न स सर्वत्र पुरु०शा० ३.१०५
जायते नारकस्तिर्यग् कुन्द० ९.१४ कुन्द० ८.१४० जागते पण्यपान
प्रश्नो० २.७७ महापु० ४०.१३१ जायते प्रतिमाहीन
कुन्द० १.१४१ अमित० १५.६०
जायन्ते राजयो नीलाः कुन्द० ३.७३ यशस्ति० ४४३
जाया समग्रशोभाढयाः रत्नमा० ३६ कुन्द० ७.९
श्रा०सा० ३.१३० जिजीविषति सर्वोऽपि सागार० २.२०
उमा० ३३८ अमित० ७.२२ जितं स्वमानस येन
प्रश्नो० २४.१६ कून्द० ११.६ जितेन्द्रियत्वमारोग्यं कुन्द० ११.६६ यशस्ति० ८५३ जित्वेन्द्रियाणि सर्वाणि यशस्ति० ८२६
८७७ जिनं पद्मन भेकोऽपि पुरु० शा० ५.९८ महापु० ४०.३१ जिनं प्रशम्य सापीयं अमित० ८.१
३९.१६७ जिन एकोऽस्ति सद्देवः उमा० ३६
३९.१६३ जिन एव भवेद् देवः श्रा० सा० १.१७७ ॥ ३९.१६८ जिनगेहसमं पुण्यं
प्रश्नो० २०.१७० ३९.११० जिनचैत्यगृहादीनां लाटो० २.१६७
Institu
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org