SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ५.१५४ संस्कृतश्लोकानुक्रमणिका चलादविचलः इलाध्यो कुन्द० १.१०६ चित्रं पाणिगृहीतीय सागार. ६.३५ चाण्डालहतहस्तेषु भव्यध० १.१२१ चित्र प्राणिगणाकीर्ण श्रा०सा. ३.५७ चामीकरभवीमुर्वी अमित० ११.५ चित्राक्षरकलाभ्यासो कुन्द. ८.१३४ चारयन्त्यनुमन्यन्ते १२.२५ चित्रादि-निर्मिता नारी प्रश्नो० २३.२५ चारित्रं दर्शनं ज्ञानं ११.४१ चित्रास्वातिविशाखासु कुन्द. ८.४ चारित्रं देहज ज्ञान गुणभू. १.५४ चित्राहस्ताश्विनी-स्वाति कुन्द० ८.२६ चारित्रं पञ्चधा ख्यातं व्रतो. ५१३ चित्रण कर्मपवनेन अमित० १४.४२ चारित्रं भवति यतः पुरुषा० ३९ चित्रश्च मण्डलैरेभिः कुन्द० १.१७९ चारित्रमेदान्त्रिदशप्रकाराद् व्रतो० ३६३ चिदानन्दं परंज्योतिः रत्नमा० ५१ चारित्रं मुनिभिः प्रोक्तं धर्मोप० ४.२ चिन्तनानन्तरं चेति लाटो० ५१६२ चारित्राद्दर्शनाच्चव गुणभू० १.३९ चिन्तनीयं ततश्चित्ते चारित्रान्तर्भावात् पुरुषा० १९७ चिन्तनीयाः सदाऽसाराः प्रश्नो० २४.९५ चारित्रणव चेत्सिद्धिः गुणभू० ३.१४७ चिन्तामणित्रिदिवधेनु यशस्ति० ७१३ चारुचारित्रसम्पन्नो व्रतो ८४ चिन्तामणिनिधि-कल्पद्रुम प्रश्नो० १८.८४ चारुदत्तेन सम्प्राप्त प्रश्नो० १२.४९ चिन्तामणिस्तस्य करे श्रा०सा० १.७५३ चारूपधानं शयनं पुरु०शा० ३.५ चिन्तारत्न-सुरद्र-कामसुरभिः देशव० १९ चारुप्रियोऽन्यदारार्थी कुन्द० ८.४१३ चिन्ताऽऽरम्भमदं द्वषं धर्मोप० ४.१२६ चातुर्वर्ण्यमहासङ्घाद् प्रश्नो० १८.१२७ चिन्तितं चिन्तताधं वा गुणभू० २.२८ चातुर्वर्ण्यस्य संघस्य यशस्ति० २०६ चिन्तितं तेन मुढेन प्रश्नो० ५.३१ चिकीर्णन्नपि सत्संख्यां लाटो० ५.२१४ चिन्तितं पूजितं भोज्यं अमित० ११.१६ चिञ्चावृक्षं समारुह्य प्रश्नो० १३.७७ चिद्रूपं ध्यानसम्भूतं श्रा सा० १.४८५ चित्तकालुष्यकृत्काम सागार० ५.९ चिरेणापि विरक्तिःस्यात् पुरु०शा० ६.३५ चित्तमन्तर्गत दुष्टं प्रश्नो० ३.११६ चिरं बम्भम्यमाणानां अमित० ८.१३ चित्तम करं माया धमंस० ५.४६ चुरांस्तान् तदभिध्यापि ५.४६ धर्मसं० ७.१५५ चित्तस्य वित्तचिन्तायाः यशास्त० ४०६ श्रा०सा. ३.२०५ चित्तस्यैकाग्रता ध्यानं ५८४ चुराशीलं जनं सर्वे उमा० ३६२ चित्ते चिन्तामणिर्यस्य १५८ चूर्णपूंगदलाधिक्ये कुन्द० २.३६ चित्ते अनन्तप्रभावेऽस्मिन् ५९२ चेटिका भोगपत्नी च लाटी० १.१८५ चित्तं चित्ते विशति करणे ४९० चेटिका या च विख्याता १.२०० चित्तं दोलायते यस्य व्रतो० ४६५ चेतृप्यन्तो धनैर्वहिः धर्मसं० २.१०६ चित्तं न विचारकमक्षजनित यशस्ति __ ५५२ चेतनं वाऽचेतनं वा गुणभू० ३.११२ चित्तं विनिजितं येन प्रश्नो० २४.१४ चेतनाचेतनं वस्तु पुरु०शा० ४.११५ चित्रकूटेऽत्र मातङ्गी सागार० २.१५ चेतनाचेतनाः सङ्गा धर्मसं० ७.१५९ चित्रजीव-कुलायांतनू अमित० १४.१३ चेतनादात्मनो यत्र चित्रजीव-गणसूदनास्पदं ५.३५ चेतनालक्षणो जीवः गुणभू० १.१२ चित्रदुःख-सुखादान ५.२४ चेतनालक्षणो जीवः कुन्द० ८.२४२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy