SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ संस्कृतश्लोकानुक्रमणिका घटे यथा मेऽमे सलिलं ,, १०.५१ चण्डालिनीव दूरस्था धर्मसं० ६.२६५ घण्टाचामरदीपाम्भः ___ लाटी० ४.२०७ चण्डोऽवन्तिषु मातङ्ग यशस्ति० २९८ घण्टामङ्गलद्रव्यैः स० भाव० ५० चतस्रः पञ्च षड् ज्ञेया अमित० ३.७ घण्टां श्रीजिनदेवस्य प्रश्नो० २०.२२४ चतुर्गतिकरं पापखानि प्रश्नो० २३.११० धातिकर्म-विनिमुके भव्यध० ५.२९० चतुगंतिभवं दुःखं श्रा० सा० १.६९ घातिकम विनिहत्य केवलं अमित० ३.६७ चतुर्गति-महावर्ते प्रश्नो० १.१४ घातिक्षयोद्भूतविशुद्धबोध चतुर्णा करजानूनां अमित० ८.६४ घनकर्मवशादुपागतः श्रा० सा० १.३०० चतुर्णामनुयोगानां संभाव. १५९ घनाङ्गलासंख्यश्लोक लाटी० १.८७ । चतुर्णामाश्रमाणां च महापु० ३९.१५१ घूर्णमानो हि व्युत्सर्गे प्रश्नो० १८ .१७४ चतुर्णा यत्र भुक्तीनां अमित० १२.१२३ घृतस्य तैलस्य जलस्य व्रतोद्यो० ११ श्रा० सा० १.१५६ घृतेन तैलेन जलेन धर्मोप० (उक्त) ३.५ चतुर्थतो गुणेषु स्यात् उमा० २५ घ्राणेन्द्रियसमासक्तो उमा० २०५ चतुर्थरात्री भोग्या सा धर्मसं० ६.२७० घोटकश्च लतादोषः प्रश्नो० १८.१५४ चतुर्थं ब्रह्मचर्य स्याद् लाटी० ५.५९ घोरदुःखदभवेत्य कोविदा अमित० ५.३३ चतुर्थं व्रतमादाय प्रश्नो० १५.५ चतुर्थोऽनङ्गक्रीडा स्या चकारग्रहणादेव लाटी० ४.१३७ चतुर्दलस्य पद्यस्य गुणभू० ३.१२६ चक्ररत्न पुरोधाय महापु० ३८.२३६ चतुर्दश-गुणस्थानान् प्रश्नो० २.२० चक्रलाभो भवेदस्य ,, ३८.२३३ चतुर्दश मनुष्येषु अमित० ३.२४ चक्रवर्त्यादिदिव्यश्री प्रश्नो० २.७९ चतुर्दशललैमुक्त धर्मसं० ४.९३ चक्रस्योपरि जाप्येन अमित० १५.४० चतुर्दश्यां चाष्टमीपर्व भव्यध० ६.३०६ चक्राभिषेक इत्येक महापु० ३८.२५३ चतुर्दश्यां तिथौ सिद्ध रत्नमा० ४८ चक्राभिषेक-साम्राज्ये ३८.६२ चतुर्दश्यादिकं पर्वव्रतं प्रश्नो० १९.४२ चक्रित्वं सन्नृपत्वं वा लाटी० ४.५० चतुर्दश्यामथाष्टभ्यां पूज्य० ३० चक्रिश्रीः संश्रयोत्कण्ठा यशस्ति० २२५ चतुर्दश्या समं पर्व प्रश्नो० १९.३० चक्रिसेनाधिपो धीरो प्रश्नो० १५.१०५ चतुर्धा दीयते देयं पुरु० शा० ३.११४ चक्रे च नीलपीता स्यात् कुन्द० ३.७४ चतुर्धा देयमाहारा , ३.११२ चक्षुर्गण्डाधरग्रीवा लाटी. ५.६४ चतुर्धाशन-संन्यासो लाटी० ५.१९६ चक्षुः परं करणकन्दर यशस्ति० ७१२ चतुः पश्चाशदुच्छ्वासाः पुरु० शा० ५.२७ चञ्चत्काञ्चनसङ्काश कुन्द० ५.२ चतुरङ्गं फलं येन अमित० ११.४९ चञ्चन्नीरजलोचनायुवतयः श्रा० सा० ३.१२० चतुरङ्गमपाकृत्य १३.१९ चञ्चच्चश्चललोचनाञ्चल , ३.२२६ चतुरङ्ग सुख दत्त , १३.२० चञ्चलत्वं कलक्ये कुन्द० १.५ चतुरनुल्यन्तरितो प्रश्नो० १८.१८१ चवलं निर्मलं गाढं धर्म सं० १.६९ चतुरशीतिलक्षाः स्युः , २.१९ चञ्चलत्वं परित्यज्य प्रश्नो० १८.१८२ चतुरशीतिलक्षेषु भव्यध० १.१७ , १८.११ चतुरः श्रावकज्येष्ठो महापु० ३९.६२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy