SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ प्रश्नो० १७.७ " १७.४० अमित० १३.६६ श्रा०सा० १.३६८ प्रश्नो० १७.१३५ रत्नक० यशस्ति० ७७७ व्रतो० रत्नक० ९३ अमित. १.६० प्रश्नो० श्रा०सा० १.२६३ पुरु०शा० ४.१४१ धर्मसं० ६.२९४ ६.२७८ रत्नक० प्रश्नो ६.१२ संस्कृतश्लोकानुक्रमणिका गुादीनां यथाप्येषा लाटी० ६.८३ गहस्थैरथवा कार्या गुवदिरग्रतो भूत्वा अमित० ८.८६ गहस्थेनैव कर्तव्यो गुवदिशेन कोपीनं पुरु०शा० ६.७४ गृहस्थोऽपि यति यो गुल्फोत्तान-कराङ्गष्ठ यशस्ति० ७०१ गहस्थोऽपि सदाचारतः गूथमश्नाति या हन्ति अमित० ४.९५ गहस्थो मुनितां याति गृद्धये हुङ्कारादिसंज्ञां सागार० ४.३४ गहस्थो मोक्षमार्गस्थो गृहकर्मणापि निचितं रत्नक० ११४ गहस्थो वा यतिर्वापि (लाटी० ५.१८३ गृहकार्य ततः कुर्याद् गृहस्य सन्मार्जनमादधाना ५.१८९ गृहकार्याणि सर्वाणि गृहहारिप्रामाणां यशस्ति. ३०६ गृहकार्यादिसंसक्तो गृहाङ्गजापुत्रकलत्रमित्र प्रश्नो० १९.७२ गृहं तदुच्यते तुङ्ग गृहाण पुत्रि वेगेन अमित. ९.२२ गृहतो मुनिवनमित्वा गृहाणाभरणान्येतानि रत्नक० १४७ गृहं त्यक्त्वा वनं गत्वा धर्मोप० ४.२४३ गृहाऽपणपुरग्राम गृहत्यागस्ततोऽस्य गृहाश्रमं यः परिहृत्य महापु० ३९.७६ गृहदुश्चारितं मन्त्र कुन्द० ८.४२८ गृहाश्रमो मया सूक्तः गहिणां त्रेधा तिष्ठत्यण गृहद्वारं समासाद्य प्रश्नो० २४.५० गृहद्वारे स्थितस्तस्य गृहीतं नियमं सारं गृहधर्ममिमं कृत्वा पप्रच० १४.२४ गृहमागताय गुणिने श्रा०सा (उक्त) ३.३४३ गृहात गृहमागत्य रात्री हि प्रश्नो० १२.१५१ गृहीत्वा कुण्डिकामेष गृहमेध्यनगाराणां रत्नक० ४५ गृहीत्वा दर्शनं येऽपि गृहवास-सेवनरतो अमित० ६.७ गृहीत्वाऽनशनं यस्तु गृहवासं महानिन्द्यं प्रश्नो० ८.५८ गृहीत्वा परमर्थ यः गृहवासो विनाऽऽरम्भान्न सागार० ४.१२ गृहीत्वेति प्रतिज्ञां सा गृहव्यापारजां हिंसा प्रश्नो० १९.१३ गृही दर्शनिकस्तत्र गृहव्यापारयुक्तस्य सं०भाव. १६७ गृही देवार्चनं कृत्वा गृहव्यापारयुक्तेन , १६८ गृही यतः स्वसिद्धान्तं गृहव्यापारसारम्भ धर्मोप० १.३६ गृहो सामायिकस्थो हि गृहव्यापारसावद्ये प्रश्नो० १७.३० गृहे तिष्ठेद् व्रतस्थोऽपि गृहशोभां कृता रक्षा महापु० ३९.१८६ गृहे धृत्वा स्वरामांच गृहस्थेनापि दानेन प्रश्नो० २०.४८ गृहे प्रविशता वामभागे गृहस्थत्वं परित्यज्य , २४.७९ गृहेषु हस्तसङ्ख्यानं गृहिस्थितैर्लम्बित भव्यथ० ५.१५ गृहे सम्पूजयेद् बिम्ब गृहस्थः प्राप्य वैराग्यं प्रश्नो० २४.२२ मृह्वतोऽपि तृणं दन्तः गृहस्थैः क्रियते मूढेः १७.७२ गृहन्ति धर्मविषया पुरुषा० १७३ गृहोतमगृहीतं च परं धर्मसं० १.३२ लाटी० १.१९९ प्रश्नो० ७.३० ११.५३ २२.५२ १३.३७ १०.५९ सं०भाव. ८ धर्मसं. ४.८५ यशस्ति० ८८४ प्रश्नो० १८.६२ लाटो० ६.४८ प्रश्नो० ६.१६ उमा० ९८ कुन्द० ८.८० उमा० १०४ अमित० १२.९५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy