SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ " १५.८६ संस्कृतश्लोकानुक्रमणिका केकिमण्डल-मार्जार पूज्य. २८ को पादं धृत्वा स्ववालं प्रश्नो० १०.१७ केचित्कुपात्रदानेन ६१ कोपात्सागरदत्तस्य केचिच्चमूरस्थाने महापु० ३८.२०७ कोपादयो न संक्लेशा अमित० १२.११२ केचिजना वदन्त्येव लाटी० १.२०३ कोपीनं खण्डवस्त्रं च प्रश्नो० २४.३६ केचिच्छीजिनभक्त्या हि प्रश्नो० ११.९३ कोपोऽन्यवेश्मसंस्थान कुन्द० ५ १७२ केचित् पञ्चमुखं खरायत श्रा.सा. ३.२०६ कोपो लोभो भयं हास्य व्रतो. ४५९ केचित्प रजनस्थाने महापू० ३८.२०८ कोमलानि महार्धाणि अमित० ११.५२ केचिद् द्विधव सम्यक्त्वं पुरुशा० ३.४९ कोमलालापया कान्तः केचिद् वदन्ति नास्त्यात्मा अमित० ४.१ कोमलैर्वचनालापैः प्रश्नो० २२.१५ केचिद् वदन्ति माषादि पुरु०शा० ४.१६ कोलाहलं समाकर्ण्य प्रश्नो० ८.१८ केचिद् वदन्ति मूढाः अमित० ६.३३ कोविदोऽथवा मूर्यो कुन्द० ३.१२ केचित्सदृष्टयो भव्याः प्रश्नो० ११.९२ कोशातकी च कर्कोटी उमा० ३१५ केचित्संन्यासयोगेन , २२.४० कोऽहं कुतः समायातः धर्मसं० ६.१३० केवलं करणैरेनमलं सागार० ८.५० को कालदेशो का देव कुन्द० ८.३७८ केवलज्ञानतो ज्ञान अमित० ११.२५ कोपीनाच्छादनं चैन महापु० ४०.१५७ केवलज्ञान-पूजायां धर्मसं० ६.६२ कोपीनेऽपि समूर्च्छत्वात् सागार० ८.३६ केवलज्ञानमत्यन्तं प्रश्नो० ३.८ कौपीनोपधिपात्रत्वाद् लाटी० ६.५८ केवलज्ञान-साम्राज्य । उमा० २३० क्रमात्तद्धि समायातं प्रश्नो० १.३७ । प्रश्नो० २०.७० क्रमान्मुनीन्द्रनिष्क्रान्ति महापु० ४०.१३६ केवलं प्राप चक्रयाद्यो पुरु०शा० ५.१०० क्रमाच्छीशान्तिनाथोऽयं प्रश्नो० २१.४३ केवललोकालोकितलोको अमित० १४.८४ क्रमेण केवली ज्ञानी धर्मोप. ४.१४ केवलं यस्य सम्यक्त्वं पूज्यपा० ४५ क्रमेण चक्रवर्ती च प्रश्नो० १६.१०० केवलं वा सवस्त्रं वा कोनीनं अमित० ८.७४ क्रमेण पक्त्वा फलवत् सागार० ८.१२ केवलं सारसम्यक्त्वं धर्मोप० ४.१५२ क्रमेण पर्यटन प्राप्तः श्रा० सा० १.४२४ केवलिश्रुतसङ्ग्रेषु यशस्ति० ३६२ क्रमेणामूश्चित्ते विदधति अमित० ७.७८ केवलेनाग्निापक्वं लाटी० १.३३ क्रमेणाराधनाशास्त्र लाटी० ५.२३४ केशप्रसाधनं नित्यं कुन्द० १.८२ क्रय-विक्रयणे वृष्ट्य - कुन्द० - १.९४ केशप्रसाधनाशक्तो कुन्द० ६.१८ क्रय-विक्रयवाणिज्ये केशबन्धस्तथामुष्टिबन्धः __धर्मोप० ४.१२८ क्रयाणकं च विक्रीय प्रश्नो० १६.४९ केशवापस्तु केशानां महापु० ३८.९८ क्रयाणकेष्वदृष्टेषु कुन्द० २.६० केषाश्चित्कल्पवासादि क्रान्त्वां स्वस्योचितां महापु० ३८.१३२ केषाश्चिदन्धतमसायते सागार० १.५ क्रिमिनीलीवपुर्लेप यशस्ति० ८९८ कोटपालैस्तथा तं च प्रश्नो० ८.४० क्रियते गन्धपुण्या: सं० भाव. १५८ को देवः किमिदं ज्ञानं यशस्ति. १७३ क्रियते यत्क्रिया कर्म प्रश्नो० १८.११५ को नाम विशति मोहं पुरुषा. ९० क्रियमाणा प्रयत्लेन अमित० . ८.८७ कोपप्रसादकैश्चिह्नः कुन्द० २.१०२ क्रियाकर्म विधत्ते यस्त्यक्त्वा प्रश्नो० १८.१०८ " ४.१७८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy