SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ " ३.३४ संस्कृतश्लोकानुक्रमणिका कुर्यात्तपो जपेन्मन्त्रान् ६६९ कुल वृत्तोनाति धर्मसन्तति धर्मसं० ६.२०५ कुर्यादक्षतपूजार्थ महापु. ४०.८ कुलाद्रिनिलया देव्यः महापु० ३८.२२६ कुर्यात्पर्यस्तिकां कुन्द० २.९६ कुलानुपालने चायं " ३८.२७४ कुर्यात्पुष्यवती मौन धर्मसं० ६.२६२ कुलावधिः कुलाचार , ४०.१८१ कुर्यादभ्यङ्गमङ्गस्य कुन्द० ६.२६ कुलीनाः सुलभाः प्रायः कुन्द० ११.१८ कुर्याद् योऽ पि निदानं ना प्रश्नो० २२५५ कूप-चाप्योः पयः पेयं कुर्यात्संस्थापन तत्र सं० भाव० ४० कुलीनो मान-संयुक्तो भव्यध० १.१२७ कुर्यान्न कर्कशं कर्म कुन्द० ८.३८३ कुल्यायते समुद्रोऽपि श्रा० सा० १.२६० कुन्निात्मनो मृत्युश्च , ८.३८७ कुवस्त्रमललिप्ताङ्गा प्रश्नो० ८.५८ कुर्यान्न चार्थसम्बन्ध , ८.३६० कुवादिवादनक्षत्र श्रा०सा० १५१ कुर्वन्ति चित्तसङ्कल्प प्रश्नो० १८.१०५ कुशीलानां गुणाःसर्वे पुरु०शा० ४.१०९ कुर्वन्न व्रतिभिः साधं यशस्ति० २८३ कुष्ठिन्नुत्तिष्ठ यामप्रमित श्रा०सा० १.१२३ कुर्वन्ति बिम्बं भुवनेकपूज्यं प्रश्नो० २०.२४४ कुस्तुम्बर-खण्डमात्रं यो गुणभू० ३.१३७ कुर्वन्ति भुवने शीला , १५.३६ कूटमानतुलापाश कुर्वन्ति प्रकटं ये च सा स्याद् लाटी० ५.२० कुर्वन्ति प्राणिनां घातं , १२.९० कूटलेख्यो रहोऽभ्याख्य श्रा०सा० ३.१८७ कुर्वन्ति ये दुष्टवियश्च , १८.१२७ कूटेष्टस्य स्मरं श्मश्रु धर्मसं० ७.१६० कृर्वन्ति ये महामूढा ४.५० कूपादि खननाच्छिल्पी प्रश्नो० २०.२३५ कुर्वन्ति वृषभादीना १६.४७ । पुरुषा० ८६ कुवंत्यपि जने चित्रं कृच्छेण सुखावप्ति पुरुषा० ३.७७ श्रा०सा० ३.१६७ कुर्वत् यथोक्तं सन्ध्यासु कृतकृत्यः परमपदे पुरुषा० २२४ कुर्वन्मूक इवात्यर्थ अमित० ८.८५ कृतकृत्यस्य तस्यान्तः महापु० ३८.५ कुर्वन् वक्षो भुजद्वन्द्वं ८.७९ कृतज्ञाः शुचयः प्राज्ञाः कुन्द० ८११० कुर्वतः शिरस: कम्पं ८.९४ कृतदेवादिकृत्यः सन् कुन्द० १.१.३ कुर्वताऽवग्रहं योग्यं १३.११ कृतमौनमचक्रागैः कुन्द० ३.४२ कुर्वित्थं रत्नसंस्कारं पुरुशा० ६.५५ कृतस्य कारितस्यापि प्रश्नो० २२.१६ कुर्वीयं सर्वशास्त्रेभ्यः कुन्द० १.८ कृतं च कारितं चापि धर्मोप० ३.२० कुल कोटिक-संख्याया भव्यध० ३.२४० कृतं च बहुनोकेन लाटो० १.१९६ कुलक्रमस्त्वया तात महापु० ३८.१५२ कृतःकारितं परित्यज्य धर्मोप० ४.२४७ कुलचर्यामनुप्राप्तो " ३८.१४४ पुरुषा. ७६ कुलम्बाति-क्रियामन्त्रः धर्मसं० ६.२०१ कृतकारितानुननैः . । लाटी० ५.१३९ कुल-जाति-तपो ज्ञार्था गुणभू० १.२३ कृतदीक्षोपवासस्य महापु० ३८.१६१ कुल-वाति-तपोरूप कुन्द० ९.७ कृतद्विजार्चनस्यास्य . ३८.१२४ कुल-जाति-वयो-रूप महापु० ४०.१११ कृतप्रमाणाल्लोमेन यशस्ति. ४१० कुल-जात्यादि-संशुद्धः धर्मसं० ६.१४५ पुरुषा० १७४ कुल-धर्मोऽयमित्येवा महापु० ३८.२५ कृतमात्मा मुनये श्रा.सा. ३.३४४ :: :: :: धर्मसं० :: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy