SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ૬૨ श्रावकाचार-संग्रह कायोत्सर्गान्विता नीली प्रश्नो० १५.६३ कालत्रितये त्रेधा अमित० ६.८७ कायोत्सर्गान्वितो ., १८.१६६ कालदष्टोऽपि सूर्यस्य कुन्द० ८.२०७ कायोत्सर्गान्वितो यस्तु . १८.१७० कालमाहात्म्यमस्त्येव कार्योत्सर्गेण युक्तोऽन्यो १८.१७३ कालव्यञ्जनग्रन्थार्थ प्रश्नो० १८.१४२ कायोत्सर्गेण संयुक्तो १८.१७७ कालश्रमणशब्दं च महापु० ४०.४६ कायोत्सर्गों विधातव्यो , २४.१०९ कालस्य यापनां कृत्वा धर्मसं० ४.६७ कारण-कार्यविधानं पुरुषा० ३४ कालस्यातिक्रमश्चान्य श्रा. सा० ३.३४८ कारणं सर्व वैराणां अमित० ११.८ । कालस्यातिक्रमे ध्यानं व्रतो० ४९५ कारणेन विनाऽनर्थ प्रश्नो० १७.७६ कालाग्नियन्त्रपक्वं यत् धर्मसं० ५.१६ कारणे सत्यपि राग पुरु०शा० ३.१३६ कालाद्यार्धे शनेरन्त्या कुन्द० ८.२१६ कारयित्वा नरःक्षौर __ कुन्द० ८.३५३ कालान्तरे परिप्राप्य प्रश्नो० २१.४२ कारयेत्थं ततो लार्व , ६.५८ कालापेक्षाव्यतिक्रान्तिः अमित० ८.९२ कारापर्यात यो भव्यो प्रश्नो० २०१८२ कालुष्यमरति शोक श्रा० सा० ३.३५६ कारापितं प्रवरसेन व्रतो० ५४२ उमा० ४५७ श्रा० सा० ३.३५३ रणे जाते अमित० कारितं यत्कृतं पापं ९.१० 1 उमाः ४५४ काले कलो चले चित्ते यशस्ति० ७६४ कारुण्य-कलित-स्वान्त उमा० २१७ काले कल्पशतेऽपि च रत्नक० १३३ कारुण्यादथवौचित्यात् यशस्ति० ७७० काले ददाति योऽपात्रे अमित० ९.३६ कारुण्यादथवौचित्याद् गुणभू. ३.४९ काले दुःखमसंज्ञके देश ब्र. २१ कार्य चारित्रमोहस्य लाटी० ३.२१२ कालेन भक्ष्यते सर्व कुन्द० ११.२३ कार्य विनापि कोडार्थ , १.१५० कालेन सूचितं वस्त्रं कुन्द० २.११५ कार्यं हिताहितं किञ्चिद प्रश्नो० १७.८४ काले पूर्वाह्निके यावत् लाटी० ४.२३४ कार्यः सद्भिस्ततोऽवश्य कुन्द० १.७ कालेन वोपसर्गेण सागार० ८.९ कार्यस्तस्मादित्ययं हेतुः अमित० ४.८० कालोदधौ नृणां यः स्यात् प्रश्नो० २०.११६ कार्यमुद्दिश्य योऽसत्य प्रश्नो० १३:३३ कांश्चनासहमानोऽपि पूरु० शा० ६.८७ कार्याथं स्वगृहस्यान्ते धर्मोप० ४.१६१ काष्ठं पिधाय वस्त्रेण प्रश्नो० १२.१९७ कार्याय चलितः स्थानाद् कुन्द० ८.३४६ काष्ठं वह्निरिव प्रसर श्रा. सा० ३.३०६ कार्यों मुक्तो दवीयस्यामपि सागार० ८.१९ काष्ठ-लेप-चसनाश्म-मित्ति व्रतो० ८१ कालकृत्यं न मोक्तव्य - कुन्द० ८.३८१ काष्ठेनेव हुताशं लाभेन __ अमित० ६.७९ कालं पात्रं विधि ज्ञात्वा अमित० ९.३८ काष्ठोदुम्बरिकाश्वत्थ व्रतो०६८ कालकूटच्छटाक्षिप्त श्रा० सा० ३.२०० का शक्ति: के द्विषःकोऽहं कुन्द० ८३७७ कालक्रमाव्युदासित्व अमित० ८२८ का सम्पदविनीतस्य अमित० १३.५८ कालक्षेपो न कर्तव्यः - पूज्य ९८ कासश्वासजराजीणं कुन्द० १.७८ कालत्रयेऽपि यत्किश्चिद् कुन्द० ८.३१२ कासश्वासमहापित्त प्रश्नो० १२.८६ कालत्रयेऽपि ये लोके अमित० १३.५२ कासश्वासादिसंरोगाः कालत्रयेषु कुर्वन्ति प्रश्नो० १८.७३ कायस्योपकृतिर्येन पुरु०शा० ३७१ , २३.१० Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy