SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ उल्लभ्यते च यावन्त्यो उल्लंध्य न्यायमार्ग यो उल्लसत्किकणीक्वाण उल्लसन्मक्षिकालक्ष उल्लाघोऽहं भविष्यामि उवाच को यवां कस्माद् उवाच तं गदी मे त्वं सुहृत् उवाच त्रिदशः श्रेष्ठिन् उवाच स जलं स्वामिन् संस्कृतश्लोकानुक्रमणिका कुन्द० ५.५३ ऋतावेव ध्रुवं सेव्या प्रश्नो० १६.५१ ऋतुगतमिति सर्व कृत्यं श्रा० सा० १.७१३ ऋते धर्मार्थकामानां ॥ ॥ १.६८९ ऋते नृत्वं न कुत्रापि ‘लाटी० ३.४९ ऋते सम्यक्त्वभावं यो श्रा०सा० १,१८७ ऋद्धि: संजायते नैव धर्मसं० २.७० ऋद्धयष्टकसमायुक्ताः श्रा०सा० १.१८ ऋषिमुनियंतिः साधुः श्रा०सा० १.३६४ ऋषीणामय॑ ज्येष्ठत्वाद् कुन्द० ५ १८५ कुन्द० ६.३० धर्मसं० ६.१६३ धर्मसं० ६.२२२ लाटी० २.२२४ प्रग्नो० १.४६ प्रश्नो० ११.८५ धर्मसं०६.२८३ प्रश्नो० ३.१८ ऊचे च पाप ते दीक्षा श्रा०सा० १,६४१ ऊचे स शृणु यो धीमन् प्रश्नो० ५.२५ एक एव ध्रुवं जन्तुः कुन्द० १०.३४ करुर्भावोऽप्ययं ताव महापु० ३८.१३६ एक एव हि भूतात्मा यशस्ति० ४३ ऊर्ध्वगो हि स्वभावेन एकः करोति हिंसा भवन्ति पुरुषा० ५५ भव्यध० २.१५९ कध्वं तु प्रतिमामान एकः करोति हिंसां श्रा०सा० (उक्त) ३.१२८ कुन्द० १.१२९ ऊर्ध्वत्वमुक्तितो नाग्न्यात् । श्रा०सा० १.३०१ एककालादपि प्राप्त श्रा०सा. २.२ । उमा० २४९ उमा० ४८ ऊर्ध्वरेखा मणेबन्धात् एकको भ्रमति दुःखकानने अमित० १४.२४ कुन्द० ५.५० ऊर्ध्ववह्निरधस्तोयं एकतः कुरुते वाञ्छां कुन्द० १.३० कुन्द० ३.१८ ऊर्ध्वः सामायिकं स्तोत्र अमित० ८.१०१ एक-द्वि-त्रि-चतुयुक्ता कुन्द० २.५५ ऊर्ध्वहक् द्रव्यनाशाय एक-द्वि-त्रि-चतुःसञ्ज्ञा कुन्द० २.५३ कुन्द० १.१५० ऊर्ध्वमधस्तात्तिर्यक् एकमथायुधं पाणी पुरुषा० १८८ कुन्द० ५.७० ऊर्ध्वव्यतिक्रमश्चाधो प्रश्नो० १७.१६ एकमपि पदे तिष्ठन् श्रा०सा० १.५१७ ऊध्वं स्थित्वा क्षणं पश्चाद् यशस्ति० एकः खेऽनेधान्यत्र कुन्द० १.७७ ४४ धर्मसं० एकः स्वर्गे सुखं भुके ७.९२ रत्नक. ७३ ऊर्ध्वाधस्तात्तिर्यग श्रा०सा० ३.२६२ एकचित्तेन भो धीमन् प्रश्नो० १२.३१ ऊधिस्तिर्यगाक्रान्तिः धर्मोप० ४.१०८ १२.४९ ऊर्ध्वाधो दिग्विदिगवस्थानं बराङ्ग० १५.११ एकचित्तेन भो मित्र १४.४० कर्वीभूय पुनश्चैव एकचित्तेन मे शीलं प्रश्नो० १८.४३ १५.३३ प्रश्नो कोऽधस्तिर्यगाक्रान्ति एकचित्तेन यो धीमान् ३.२० १९.५२ विलाया महादेव्याः यशस्ति० १९८ एकचित्तेन वा धीमान् १९.२३ महापोहोऽपि कर्तव्यः लाटी० ५.१८२ एकचित्तेन मुक्त्यर्थ १८.४८ ऊह्यं स्वयमकर्तारं अमित० ४.३८ एकचित्तेन व्युत्सर्ग १८.१८४ एकचित्तान्वितो भूत्वा , २१.१५० ऋजुभूतमनोवृत्ति अमित० १३.२ एकत्र भाविनः केचिद् अमित० ४.६३ ऋजुर्वाग्मी प्रसन्नोऽपि धर्मसं० ६.१४६ एकत्र वसतिः श्लाघ्या प्रश्नो० २३.२४ : : : : : तु . : : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy