________________
"
९.७४
संस्कृतश्लोकानुक्रमणिका आपगासागरस्नान रत्नक० २२
सागार. ५.१३ यापद्गताञ्जनान् धर्मसं० ६.१९२ आमगोरससम्प्रक्तं
श्रा० सा० ३.२ आपद्-व्याप्त-जगत्ताप श्रा० सा० १.७२१
लाटी० २.४५ आपद्-व्यापादने स्वामि .. कुन्द० १.१०७
उमा० ३.११
आमनन्ति दिवसेषु भोजनं आपद्युक्तो हि नालोकेत् ।
अमित. ५.४८ कुन्द० २.१०४
आमपात्रगतं क्षीरं श्रा० सा० ३.२३९
पूज्य. ४८ आपदामास्पदं मूलं
उमा० ३७९
आमास्वपि पक्वास्वपि पुरु० शा० ६.७ आपातसुखदैः पुण्य अमित० ९.७५
श्रा० सा० ३३४ आपूर्य वाममार्गेण कुन्द० ११.४३ आमां वा पक्वां वा
श्रा" सा. ३५ आपाते लभते सौख्यं
__ आमिषं रुधिरं धर्म आपाते सुन्दरारम्भः
प्रश्नो० २४.५८ यशस्ति . ९.५
आमिषाशनपरस्य सर्वथा आप्तपञ्चनुतिर्जीव धर्मसं० २.१५५
अमित० ५.१९
आमिषाशीतमो ज्ञेयो प्रश्नो० २२.१०६ आप्तः स्याद्दोषनिमुक्तः गुणभू० १.६
आम्नायः शुद्धसंघोषो उमा० २०० याप्तसेवोपदेशः
यशस्ति० ४.२६
आम्र-नारङ्ग-खजूर प्रश्नो० २२.६४ आप्तस्य वपुषः
धर्मसं० १.२१
आम्र-नारिङ्ग जम्बीर उमा० १७०
यशस्ति० ४२ आप्तस्यासन्निधानेऽपि
पूज्यपा० ७६ आम्रक्षुनालिकेराः भव्यध० ६.३५२ आप्तागमपदार्थानां
यशस्ति० ४.८ आपातं मे तपोराशि अमित० १३.३६
११५ आयादावीक्ष्य सत्पात्रं धर्मसं० ४.८७ आप्तागमविशद्धत्वे
१७४ आयान् भावनया मार्गे , ६.१२० आप्तात्परो न देवोऽस्ति धर्मसं० १.२९ आयान्ति लक्ष्म्याः स्वयमेव अमित० १.२२ आप्तेन भाषितो धर्मः
१.६ आयामे विस्तरहते कुन्द० ८.६५ याप्तेन विशदो धर्म
१.२२ आयास-विश्वास-निराश अमित० ७.४७ आप्तेनोत्सन्नदोषेण
रत्नक० यायासेन विना भोगी
११.७८ अप्ते श्रुते व्रते तत्वे
। शस्ति० २.१७
आयुर्देहः कुयोनिश्च भव्यध० २.१७६ श्रा० सा० १.१०२
बायुः प्रजासु परम आप्तोदितं प्रमाभूत
यशस्ति० ५०८ गुणभू० १.१०
आयुर्मानादिकं सूत्र भव्यध० ३.३४८ आप्तोपज्ञमनुल्लंध्य
रत्नक० ९
आयुरन्ते ततश्च्युत्वा धर्मसं० २.१२७ आप्तोपज्ञमहागमावगमतो श्रा० सा० ३५.३६
आयुर्लेखा कनिष्ठान्ता आप्तोऽष्टादशभिर्दोषः पूज्यपाद०
कुन्द० ५.५९ ३.७
आयुर्लेखावसानाभिः आप्तोर्हन वीतरागश्च
कुन्द० ५.५८ धर्मसं० १.१९
बायुष्मान्सुभगः यशस्ति . ३.४७ आप्लुतः संप्लुतस्वान्तः
यशस्ति० ४.३८
आये नष्टे सुखं न स्यात् कुन्द० आप्रवृत्तेवित्ति,
८.८१
भारम्भकर्मणा क्वापि धर्मसं० ४.७८ याबालपालितस्फार श्रा० सा० १.२८७ बारम्भकर्मतो हिंसा . पुरु० शा० ६.३ आबाल्यात्सुकृतेः सुजन्म कुन्द. १२.११
श्रा०सा. ३.३१८ बाभान्त्यसत्यहङ्माया सागार. ४३ बारम्भ-जलपानाभ्यां
? धर्मसं० ६.१६९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org