SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ === संस्कृतश्लोकानुक्रमणिका अस्तु यद्वा न शैथिल्यं लाटी० ३.२०४ .अस्योतरे गुणाः सन्ति धर्म सं० ७.१६९ अस्तु सूत्रानुसारेण ४.२४ अस्यामेवावसर्पिण्यां धर्म सं० ६.२४० अस्त्यत्र केवलं ज्ञानं , ३.१२६ अस्यायम भगवदर्थो यशस्ति० २२० अस्त्यत्र पञ्चधा पूजा ५.१७३ अस्यार्थो मुनिसाक्षेपः लाटी० ४.२०६ अस्त्यत्र वंशपुरपाटसंज्ञा गुणभू० ३.१५३ अस्याः संसर्गवेलायां लाटी० १.२०२ अस्त्यत्रापि समाधान लाटी० ६.१२ अहमेको न मे कश्चित् यशस्ति० ३८.१८४ अस्त्यवस्थाविशेषोऽत्र ,, ३.१४४ अहमेको न मे कश्चिदस्ति यशस्ति० १४७ अस्त्यहेतुदृष्टान्तै : ३.११२ अहङ्कार-निपातेन प्रश्नो० ३.३० अस्त्यात्मा जीवसंज्ञो यः ... २.९६ अहङ्कारं हि यः कुर्याद् प्रश्नो० ११.२७ अस्त्यात्मानन्त धर्मसं० ५.२९ अहङ्कारस्फारी भव अस्त्यात्माऽनादितो बद्धः पद्मनं० प्र० . २ लाटी० २.९७ अस्त्यात्मनो गुणः लाटी० २.३२ अहङ्कारस्फारी भव-दमित श्रा.सा.प्र. २ अस्त्याक्तैकशरीरार्थ लाटी० ६.४१ अहं दुःखी सुखी चाहं अमित० ४.११ अस्त्युत्तरगुणनाम्ना लाटी० ६.७५ अहं पवनवेगाख्या श्रा० सा० १.६६१ अस्त्युपलक्षणं यत्तत् लाटी० २.१११ अहं भेकचरो देव धर्म सं० ६.१३२ अस्त्युपशमसम्यक्त्वं लाटी० २.३५ अहर्निशमियं वेला कुन्द० ८.१९७ अस्त्येव पर्ययादेशाद् लाटी० २.९९ अहयुमतिमाहात्म्याद् कुन्द० ८.४८ अस्त्येव नियमो जीवो कुन्द० ८.३२८ अह राज्यधुरं धतु धर्मसं० २.१०२ अस्त्वेतल्लक्षणं नून लाटी० २.६६ अहवत सुखी दुःखी कुन्द० ११.५ अस्त्रधारणवद् बाह्ये यशस्ति० ८११ अहिच्छत्राभिधे गत्वा श्रा० सा० १.६१८ अस्थाने बद्धकक्षाणा यशस्ति ३७७ हिसाख्यं व्रत धीमान् प्रश्नो० १२.७५ अस्थिचर्मादिर्धस्तथा प्रश्नो० ९.४१ अहिसाख्यं व्रतं मूलं प्रश्नो० २४.७६ अस्थिस्थं मर्मपीडां च कुन्द० ८.२२१ अहिंसा जननी प्रोक्ता प्रश्नो० १२.६७ अस्पन्दनयनः केशनख प्रश्नो० ३.६२ अहिंसादिगुणा यस्मिन् हरिवं० ५८.१८ अस्पष्टाभिरदोर्धाभिः कुन्द० ५.६० अहिंसापरमो धर्मः लाटी० १.१ अस्पृश्यजनसंस्पर्शात् धर्मसं० ६.२३५ अहिंसावत्यपि दृढं सागार० ८.८१ अस्पृष्टजनसंस्पृष्ट धर्म सं० ६.२३८ अहिसाप्राणिवर्गस्य भव्यध०, १.१३२ अस्मदीयमतं चैतद् लाटी० १.२१९ अहिसालक्षणो धर्म प्रश्नो० १२.९७ अस्माकं देहि भो देव प्रश्नो० ९.३८ अहिंसालक्षणोपेतो प्रश्नो० ११.१२ अस्मिन्नग्नित्रयपूजा महापु० ४०.८५ अहिंसावतमाख्याय प्रश्नो० १३.२ अस्मिन्ननादिसंसारे प्रश्नोत्त० ११३ यशस्ति० ३.१० अस्मिन्नपारसंसार श्रा० सा० १.६५ सागार० ४.२४ अहिंसावतरक्षार्थ अस्मिन्नसारे संसारे श्रा० सा० १.१८९ धर्म सं० ३.१८ | प्रश्नो० १२.७३ अस्मिन्नसारे संसारे श्रा० सा० १.२६६ प्रश्नो० १३.३ अस्मिन्नसारे संसारे श्रा० सा० १.६३१ अहिंसा व्रतसारस्य प्रश्नो० १२.१४ अस्यते स्थीयते यत्र अमित० ८३८ अहिंसा शस्यते सात्र __ धर्मोप० ४.५ अस्याऽऽद्याऽऽयुधरज्ज्वादि धर्मोप० ४.११४ अहिंसा शुद्धिरेषां स्याद् महापु० ३९.३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy