SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ संस्कृतश्लोकानुक्रमणिका प्रश्नो० १९.३४ २२.६१ धर्मोप० ४.१३३ ४.२३५ धर्मसं० ६.१६८ ॥ १४.८६ अशक्यधारणं चेदं अशनं क्रमेण हेयं. अशनं पेयं स्वाचं अशरणमशुभमनित्यं अशुचिस्थानजं घोरं अशुद्धनिश्चयेनते अशुभ: प्राक् शुभःपश्चात् अशुभसकलखानि अशुभसकलपूर्णा अशुभसकलपूर्णां दुर्गति अशुभं सर्वसङ्कल्पं अशोकवृक्षध्वनि अशोकाख्यो महावृक्षः अशौचां हीनवर्णां च अश्नन्त्येव शठा रात्री अश्नात्येव सचित्तं यस्तस्य अश्मपोताधिरूढो ना अश्मा हेम जलं मुक्ता अश्वत्थोम्वरप्लक्ष अश्वत्थोदुम्बरवटप्लक्षाः अश्ववृषभगोसर्व अश्वाधारोहणं मार्गे आजन्म गुरुदेवानां अष्टकर्मविनिर्मुक्तं अष्टकर्मविनिमुक्तान अष्टगुणपुष्टितुष्टा आज्ञा-लाभादयः सर्वे अष्टभेदान्वितां पूजां आतपत्रं करे यस्य अष्टमी चाष्टकर्मघ्नी अष्टमी दिवसे सारे अष्टमी प्रतिमा साऽथ अष्टमो प्रतिमा पूर्व अष्टमूलगुणोपतो आत्मद्रव्ये समीपस्थे महा पु० १६० अष्टम्यामुपवासं यशस्ति० ८६८ अमित० ६,९६ रत्नक० १०४ प्रश्नो० २३,१२ अष्टम्यां च चतुर्दश्यां धर्मसं० ७.११२ कुन्द० १.२२ प्रश्नो० २२.७६ अष्टम्यां सिद्धभक्त्यामाः अष्टम्यादिदिने सारे १२,२०९ अष्टाङ्गदर्शनं सम्यम् ११५,१३८ अष्टाङ्गं परिपूर्ण हि भज ,, १९.१४ अष्टाङ्गसंयुतं येऽत्र भव्यध० १.५१ अष्टाङ्गसंयुतं सारं प्रश्नो० ३.७१ अष्टाङ्गै शोभते तच्च कुन्द० ५.१३० अष्टादशमहादोषः प्रश्नो० २२.९६ आत्मनश्च गुरोश्चैव , २२.७४ अष्टादशसमुद्रायुर्भुक्त्वा , २०.१३५ अष्टादर्शकभागेऽस्मिन् यशस्ति० ८२ अष्टावनिष्टदुस्तर , २८१ अष्टाविंशतिकान् मूल कुन्द० १.१११ अष्टाविंशतिसंख्यानां प्रश्नो० १६.९९ अष्टाशीतिश्च सद्वर्णाः लाटी० ४.२२४ अष्टतान् गृहिणां मूल कुन्द० १.११८ अष्टोत्तरशता पादं धर्मसं. ६.६७ अष्टोत्तरशतेः पुष्पैः प्रश्नोत० १.४ अष्टोत्तरशतोच्छ्वास रत्नक. ३७ अष्टोत्तरसहस्राद्वा कुन्द० २९८ अष्टौ दोषा भवन्येते प्रश्नो० ०१.१५५ अष्टौ निःशङ्किता दोषा कुन्द० ५.६७ अष्टौ मद्यपलक्षौद्र पूज्यपा० ८४ अष्टो मदास्त्रयो मूढाः प्रश्नो० १९.३५ अष्टौ मूलगुणान् लाटी० ६.३१ अष्टौ मूलगुणोपेतान् प्रश्ना० २३.१२१ अष्टौ मूलगुणानेव लाटी० १.६ अष्टौ शङ्कादयो दोषाः कुन्द० ११.६० असक्ता आमिषं त्यक्तु प्रश्नो० १९.४१ व्रतो. ३३५ प्रश्नो० ४.५९ ४.३१ ४.५७ धर्मोप० १.८ प्रश्नो० ३.३५ कुन्द० ८.११७ प्रश्नो० ६.४१ लाटी० ४.८० पुरुषा० ७४ धर्मसं० ६.२८० अमित प्रश्नो . १.३० सागार० २.३ प्रश्नो ५.२८ सं०भाव. ५३ अमित० ८.६८ महापु० ३८.८९ गुणभू० १.२९ हरिवं० ५८.४८ पुरु०शा० ४.३ गुणभू० १.२२ धर्मोप० ३.३७ धर्मसं० २.१५६ प्रश्नो० १२.२८ धर्मोप० १.२९ प्रश्नो० १२.१६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy