SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ संस्कृतश्लोकानुक्रमणिका अयमों यथात्रादि लाटी० १.७६ अच्यं वरं गृहस्थत्वं प्रश्नो० २४.८२ अयमर्थों यदीष्टार्थ , ५.९४ अर्जनीयं कलावद्भिः कुन्द० ७.५ अयमेव विशेषोऽस्ति अमित० ११.७२ अर्जने च विलयेऽभिरक्षणं श्रा० सा० ३.२५४ अयं तडित्वानिव ,, प्रश० ७ अर्थ एव ध्रुवं सर्व कुन्द० २.४५ अयं तेषां विकल्पो यः लाटी० ४.१३० अर्थनाशो मतिभ्रंशो पुरु० शा० ४.४ अयं भावः क्वचिद्दे वाद् -, ३.२९२ अर्थवशादत्र सूत्रार्थे लाटी० ३.६ अयं भावः स्वतः सिद्ध ६.४६ अर्थः प्रयोजनं तस्याभावो धर्मसं० ४.८ अयं भावः स्वसम्बन्धि , ५.७४ अर्थ दुःखेन चायाति प्रश्नो० १६.३८ अयं भावो व्रतस्थाने , ४.१६८ अर्थात्कालादिसंलब्धी लाटी० ४.१० अयमात्मैव निष्कर्मा कुन्द० ११.६३ अर्थाच्छदादयः सम्यग् २.६३ अयस्कान्तोपलाकृष्ट , १.६२ अर्थाज्जैनोपदेशोऽय ३.२४८ अयुमपीत्यमी वर्णाः अमित० १५.३५ अर्थात्तज्जोवद्रव्यस्य ४.१०४ अयोग्यं नवनीतं च भव्यध० १.१०१ अर्थात्तन्न यथार्थत्व ४.२१ अयोग्यं हि यदा द्रव्यं ६.३४० अर्थात्तद्वर्मणः पक्ष ३.३०८ अयोग्याय वचो जैनं अमित० ८.२५ अर्थात्सञ्जायते चिन्ता प्रश्नो० १६.३९ अयोग्यासंयमस्याङ्गं सागार० ४.६१ अर्थात्सामायिकः प्रोक्तः लाटी० ५.१५२ अयोनिसंभवं जन्म महापु० ३९.६५ अर्थात्सर्वोऽभिलाषः २.८१ अयोनिसंभव दिव्यज्ञान , ३९.९८ अर्थाद् गुरु स एवास्ति ३.१४२ अयोनिसम्भवास्तेन , ३९.११६ अर्थाद ज्ञानिनो भीतिः ३.३२ अरण्ये वा गृहलोके व्रतो० १४.११ अर्थादन्यतमस्योच्चैः ३.३०२ अरतिकरं भोतिकरं पुरुषा० ९८ अर्थादाकस्मिकभ्रान्ति ३.६८ अरतिकरं भीतिकरं श्रा०सा० (उक्तं) ३.१९६ अर्थादाद्यत्रिकं ज्ञानं २.५८ अरतीर्थकर वन्दे प्रश्नो० १८.१ अर्थादेव द्वयं सूक्तं अरहस्ये यथा लोके यशस्ति० ६२० अर्था नाम य एते पुरुषा० १०३ अरिहननरजोहनन चारित्र सा० १ अर्थान्नातत्परोऽप्येव लाटी० ३.१९९ अरिष्टाध्यायमुख्योक्ती धर्मसं० ७.१० अर्थाभासेऽपि तमोच्चैः ३.११४ अरीणां कर्मशत्रूणां प्रश्नो० ३.५, अथित्वं भक्तिसंपत्तिः यशस्ति० १९९ अरूपं ध्यायति ध्यानं अमित० १५.५६ अर्थो जिनेश्वरमुखादिह प्रश्नो० २४.१३२ अरुणा श्यामला वापि कुन्द० ८.३४१ अर्थो ज्ञानान्वितो वैभाषिकेण कुन्द० ८.२६३ अरेखं बहुरेखं वा , ५.५६ अर्थोऽयं सति सम्यकत्वे लाटी० ३.२६५ अर्कालोकेन विनाभुजानः पुरुषा० १३३ अर्थ्य पथ्यं तथ्यं श्रव्यं अमित० ६.५६ अर्केऽर्धास्तमिते यावद् कुन्द० ४.८ अर्धम स्वलाभस्य प्रश्नो० १३.४६ अर्चयन्ति जिनेन्द्रं ये प्रश्नो० २०.१९७ अर्धरात्री पनश्चेषां , १४.८० अर्घ्यद्भयस्त्रिधा पुम्भय अमित० १२.३४ अर्धशुष्कत्वचाहीनं कुन्द० १.६७ अर्चयेच्चैत्यवेश्मस्थान लाटी० ५.१७७ अर्वाग्दृष्टिभिरग्राह्यो प्रश्नो० १.१२० अर्च्यचिमालिनी प्रोक्ता भव्यध० ३.२२३ अर्द्धाङ्गे योषिता युक्तः :: :: :: :: :: :: : For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy