SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ " २.६५ संस्कृतश्लोकानुक्रमणिका अनेकातिशयापन्न प्रश्नो० ३.५५ अन्तर्मुहूर्तमध्येऽभूद प्रश्नो० २१.१८७ उमा० अनेकान्तमयं यस्य श्रा० सा० ३० । १.६ अन्तमुहूर्तमात्रान्या उमा० श्रा०१ अन्तमुहर्तमात्र तु सं० भाव. ५९ अनेकान्तमताकाशे श्रा० सा० १.१२ अन्तश्चित्तं न शुद्धं चेद् कुन्द. ११.२१ अनेकान्तात्मकं वस्तु श्रा० सा० १.७५ अन्तःशुद्धि बहिः शुद्धि यशस्ति० ४२८ उमा० श्रा. अन्तःसारशरीरेषु अनेकै व्यसन्दोहः धर्मोप० ४.२१९ अन्तस्तत्त्वं विशुद्धात्मा पद्म० पंच० ६. अनेन किं कृतं स्वामिन् प्रश्नो० २१.१७२ अन्तस्तत्त्वविहीनस्य यशस्ति० १५२ अनेन दत्तं विधिना अमित० १०.४५ अन्तातीतगुणप्रदं प्रश्नो० २३.१४९ अनेन मिथ्यात्वपरिग्रहेण व्रतो० ३५९ अन्तातोतप्रदेशोऽपि अनेहसा या कलिलस्य अमित० १४.५७ अन्ते संन्यासमादाय अनेहसा या दुरितस्य अन्धकूपे वरं क्षिप्त २०.१३९ अनैहिकफलापेक्ष्य पुरु० शा० ३.३४ अन्धत्वं वामनत्वं च २२.१०१ अनौपम्यं सुखं नृणां प्रश्नो० २२.९३ अन्धाः कुब्जकवामना प्रश्नो० १२.१२५ अन्तकाले जपेन्मन्त्र अन्धसा क्रियते यावान् अमित० ११.२६ अन्तकेन यदि विग्रहभाजः अमित० १४.८ अन्धो मदान्धैः प्रायेण सागार. ८.२३ अन्तःकर्माणि मन्त्राग्नि पुरु० शा० ५.५३ अन्नदानप्रसादेन अमित० ११.२२ अन्तःक्रियाधिकरणं रत्नक० १२३ 5 श्रा० सा. ३.७५ अन्तरात्मा तु निर्भीकः लाटी० ३.४५ अन्नपानादिकं कर्म उभा० श्रा० २७३ अन्तरानीय दद्याच्च पुरु० शा० ४.१७३ अन्नपानादि ताम्बूलं धर्मोप० ४.१४३ अन्तरायाश्च सन्त्यत्र लाटी० ४२३९ अन्नपाननिरोधस्तु हरिवं. ५८.५१ अन्तराया हि पाल्यन्ते भव्यध० १.९५ अन्नपाननिरोधाख्यो लाटी० ४.२७० अन्तराये टे ज्ञानं अन्नदानं द्विधा प्रोक्तं पूज्य० ४१ अन्तरायो भवेन्नृणां प्रश्नो० २४.६३ अन्नदानभवां सारां प्रश्नो० २१.५४ अन्तरिता यथा द्वीप लाटी० ३.८ अन्नदानसमं दानं उमा० २२८ यशस्ति० १६९ अन्तर्दुरन्तसञ्चारं श्रा०सा० १.३४३ अन्नस्याहारदानस्य सं० भाव. १२७ अन्तर्बहिगते सङ्गे यशस्ति० ४०७ अन्न स्वाच लाच धर्मसं० ७.३२ अन्तर्बहिर्मलप्लोषा ८९१ अन्नं पानं खाद्य रत्लक. १४२ अमित० अन्तरे करणे तत्र धर्मोप.. २.५२ अन्नं पानं तथा खाद्य ४.२३७ ४.१३४ अन्तःपुरपुरानीक ___ कुन्द० ८.२१ अन्नं पानं च खाद्य च । प्रश्नो० २२.७७ अन्तःपरे नपालोऽपि श्रासा. १.५७५ अन्नं मद्गादि शुष्ठ्यादि लाटी० १.१६ अन्तर्भावोऽस्ति तस्यापि लाटी० १.१३९ अन्नं सविषमाघ्राय कुन्द० ३.८५ अमित. अन्नं हालाहलाकोणं ३.८१ अन्तर्मुहूर्तकालेन ) प्रश्नो० ४३ अन्नानि मिष्टान्यपि यत्र श्रा० सा० ३.१८ श्रा० सा० ३.५६ अन्नेन गात्र नयनेन वक्त्र अमित० १.१६ अन्तमुहूतता यत्र उमा० श्रा० २९.७ अन्नेः पुष्टो मलैर्दुष्टो . सागार. ८.२१ अन्तर्मुहर्तकः काल: कुन्द. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy