SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ अणुव्रतानि व अणुव्रतानि पश्चैव अणुव्रतानि यो धत्ते अणुव्रतानि पञ्चोच्चैः अणुव्रतानि व्याख्याय अण्डज - वुण्डज- रोमज अततीत्यतिथिज्ञेयः अतत्वमपि पश्यन्ति अतः कारणतो भव्यैः अतः प्रचण्डपाखण्ड अतः सर्वात्मना सम्यक् अतः संसारिणो जीवा अतस्त्याज्यं नरैरेतत् अतः स्थानं रवेर्ज्येष्ठा अतस्त्वत्तः परं मत्यं अतथ्यं मन्यते तथ्यं अतद्गुणेषु भावेषु अतद्-गुणेषु अतरिः स्वयमेव गृहं अतस्तद्-भावना कार्य अतत्वे तत्त्वश्रद्धानं अवगुणं सर्व अतिकांक्षा हता येन अतिक्रम्य दिनं सर्व अतिक्रम्य दिनं सर्वं अतिक्रमो न कर्त्तव्यः अतिचारविनिर्युक्तं अतिचारविनिर्युक्तं अतिचाराः सम्यक्त्वे अतिचारे व्रताद्येषु अतितृष्णां विधत्ते यः अतिथिः प्रोच्यते पात्रं अतिथिर्यस्य भग्नाशो अतिथि संविभागस्य अतिथिसंविभागाख्यं अतिथिसविभागोऽयं Jain Education International सं०भाव० ९१ वराङ्ग० १५.५ पूज्यमा ० ३४ धर्मोप० २३३ प्रश्नो० १७.२ व्रतो० ४८ धर्मसं० अमित• व्रतो० ४८० २. ३ अतिवाहनातिसंग्रह ५१८ अतिशीतोष्णदंशादि १.३८९ लाटी० १४ धर्मस० १.१९ प्रश्नो० १७.१०० ८.५१ १.६६२ २.१० ७९३ १७५ श्रा०सा० कुन्द ० श्रा० सा० अमित० यशस्ति० उमा० अमित ० ६.९५ धर्मसं० ७.१४२ लाटी० ३.१११ ६५३ ३७ यशस्ति ० रत्नमा० श्रा० सा० "1 संस्कृतश्लोकानुक्रमणिका " पुरुषा० रत्नमा० प्रश्नो० धर्मसं• कुन्द० (उक्तं ) ३.३१२ उमा० ४२७ प्रश्नो० १८.९६ अतीर्ष्यातिप्रसङ्गो १३.२८ ११.९५ १८१ "" ५७ ३.१६ लाटी० ५.१८० ५. २१९ धर्मसं० ४.१२० अतिथीर्नाथनो दुःस्थान् अतिप्रसंगं निक्षेप्तु अतिप्रसंगमसितु अतिप्रसङ्गहानाय अतिप्रातश्च सन्ध्यायां अतिमिथ्यात्विनः पापा: अतिवाहनं तथातिसग्र हश्च १५.५० ४.८२ अतिष्ठद् रममाणोऽयं अतिसङ्कीर्ण- विषमाः अतिसन्धापनं मिथ्योप अतिसूक्ष्मास्त्रसा यत्र अतिसंक्षेपाद् द्विविधः अतिस्वातिदीर्घा च अतीचारा व्रते चास्मिन् अतिस्तोकं परस्वं यो अतिस्तोकेन नीरेण अतीचारपरित्यक्तं अतीचारविनिर्मुक्तां अतीचारास्तु तत्रापि अतीताब्दशतं यत्स्यात् अतीताब्दशतं यत्स्यात् अतीतास्तेऽप्यो सर्वे अतीर्ष्या हि रोषः स्याद् अतुच्छंस्तस्य वात्सल्यैः अतुच्छंस्तस्य वात्सल्यैः अतुलगुणनिधानं अतृप्तिजनक सेवा अतो गत्वा वितन्वन्तु अतो ज्ञानमयात्वात्ते अतोऽतिबालविद्यादीन् मतो निर्विचिकित्साङ्ग अतोऽन्येपि प्रजायन्ते For Private & Personal Use Only कुन्द ० धर्मसं० ३.९ ४.३७ ४.३० ३०९ कुन्द ० ३.२९ धर्मसं० ७.१०६ धर्मोप० ४.५१ सागार० यशस्ति • रत्नक० १२ प्रश्नो० १८.५४ धर्मसं० ६.११२ २६ कुन्द० ५.१०८ हरिवं० ५८.५२ धर्मसं० ३.२२ पुरुषा० ११५ कुन्द० धर्मसं ० प्रश्नो० ५.११२ ३.६० १४. १० १२.१२१ १७.१४ "3 १७.१३७ लाटी० १.१४९ उमा० १.१३३ कुन्द० श्रा० 33 ७.४७ कुन्द० १.१३३ प्रश्नो० ७.४७ कुन्द० ५.१४६ कुन्द० ५.१४८ श्रा० सा० १.६९६ १.३५५ ४.६१ २३.११ " श्रा० सा० १.७२७ धर्मसं० ७.११३ महापु० ४०.२१२ श्रा० सा० १.३३२ उमा० ३२४ " प्रश्नो० www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy