SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ संस्कृतश्लोकानुक्रमणिका धर्माप० - कुन्द अ-क-च-त-य-ह-स. पयात कुन्द० १.१५५ अगदः पावनः श्रीदो अकर्ता कर्म नोकर्म प्रश्नो० २.१२ अगम्यं परमं स्थानं अकर्णदुर्बल: सूरः कुन्द० २.७७ अगाध-जल-सम्पूर्ण अकस्माज्जातमित्युच्चैः लाटी० ३.६६ अगालितं जलं येन अकर्मकठिनः पाणी कुन्द० ५.३२ अगृहीतं स्वभावोत्थं अकालविद्युति भ्रष्ट कुन्द० ८.१२० अग्निज्वालोपमा नारी अकाले पुष्पिता वृक्षाः कुन्द० ८.१३ अग्निः पीडयते याम्यां अकारपूर्वकं शून्य गुणभू० ३.१२५ - अग्निमूतः कथं ध्मातो अकाले यदि चायाति . प्रश्नो० २२.८ अग्निवत्सर्वभक्षित्वं अकीयां क्लिश्यते चित्तं धर्मसं० ६.१८८ अग्निवेश्मशु सर्वेषु अकीर्त्या तप्यते चेतः सागार० २.८५ अग्निस्तुप्यति नो काष्ठः अकुर्वन् बहुभिर्वैरं कुन्द० ८.३९० अग्नेदिशि तु 'क' प्रश्ने अकुद्धः शास्त्रमर्मज्ञो कुन्द० ८.१०४ अग्रभागे लसत्तारहारं अकृत्रिमेषु चैत्येषु सं० भाव० ११९ अग्रस्थिते यदा दूते अकृत्रिमो विचित्रात्मा यशस्ति० ६२४ अग्रस्थितो वामगो वापि अकृत्वा नियम रात्रिभोजनं श्रा० सा० ३.११४ अग्रे प्रगच्छतश्चैको अक्रम-कथनेन यतः पुरुषा० १९ अघप्रदायीनि विचिन्त्य अक्षपासादिनिक्षिप्तं लाटी० १.११४ अघस्य बीजभूतानि अक्षय्यकेवलालोक अमित० १५.७३ अघ्नन्नपि भवेत्पापी अक्षरमात्रपदस्वर-हीनं . लाटी० ६.८९ अङ्कनं नासिकावेधो अक्षर-स्वर-सुसन्धिपदादि प्रश्नो० २४.१४४ अङ्कनं मङ्कनं लहूं अक्षरन विना शब्दाः पूज्यपा० ३९ अङ्करं सुन्दरे बीजे अक्षाज्ज्ञानं रुचिर्मोहा यशस्ति० २३० अङ्गचङ्गमनिधूत अक्षर्थानां परिसंख्यानं रत्नक० ८२ अङ्गदेशाभिवतिन्यां अखण्ड-तन्दुलैः शुभैः उमा० १६५ अङ्गदेशे जनाकीर्णे अखिल-कुजन-सेव्यां प्रश्नो० १५.५४ अङ्गपूर्व-प्रकीर्णात्म अखिल-गुण-निधानं सर्वः प्रश्नो० २४.१ ७ अङ्गपूर्व-प्रकीर्णानि अखिल-गुण-निधानं धर्म प्रश्नो० २३.१४८ अङ्गपूर्व-प्रकीर्णोक्तं अखिल-गुण-समुद्रं कृत्स्न प्रश्नो० २४.११८ अङ्गप्रकटनं क्रीडां अखिल-गुण-समुद्रः पूजितो प्रश्नो० १५.८९ अङ्गप्रक्षालन कार्य अखिल-दुरितमूलां दुर्गति प्रश्नो० १६.११० अङ्गमर्दननीहार अखिलसुजनसेव्यं धर्मपीपूष प्रश्नो० २३.१२० अङ्गरागं च ताम्बूलं कुन्द० १.११ कुन्द० ११.२५ उमा० २०४ व्रतसा० १० धर्मसं० १.३७ प्रश्नो० २३.८१ कुन्द० ८.३० ११.७७ ४.८३ ८.६३ धर्मसं० ५.३२ कुन्द० १.५७ श्रा० सा० १.४६३ कुन्द० ८.१६२ कुन्द० १.९५ प्रश्नो० १४.५९ अमित० ५.७२ प्रश्नो० २.५६ यशस्ति० ३२६ श्रा० सा० ३.२७८ उमा० ४१५ कुन्द० ११.८५ श्रा० सा० १.५१० श्रा० सा० १.२३७ प्रश्नो० ६.३ गुणभू० १.६२ प्रश्नो० १.६ यशस्ति० ८०८ कुन्द० ५.१६८ भव्यध० ६.३४६ कुन्द० ३.६० कुन्द० ५.१७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001554
Book TitleSharavkachar Sangraha Part 4
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy