________________
पद्मनन्दि-श्रावकार
हृष्टं शिष्टजनैः सपत्नकमलैः कुत्रापि लीनं जवाafrप्रोद्धतनीलकण्ठनिवहैन् तं प्रमोदोद्गमात् । तृष्णाधूलिकणोत्करैविगलितस्थानैर्मुनीन्द्रः स्थितं
Jain Education International
वृष्टि दानमयों वितन्वति परां रत्नाकराम्भोधरे ॥ १६
सान्त्यन्तीनाम्यां पत्त्यां जिनराजध्यानकृत्स हरिराजः । पुत्रं मनसुखाख्यं धर्मावुत्पादयामास ॥१७ सति प्रभुत्वेऽपि मदो न यस्य रतिः परस्त्रीषु न यौवनेऽपि । परोपकारैकनिधिः स साघुर्मनः सुखः कस्य न माननीयः ॥ १८ जैनेन्द्राङ्घ्रिसरोजभक्तिरचला बुद्धिविवेकाश्चिता
लक्ष्मीर्दानसमन्विता सकरुणं चेतः सुधामुग्वचः । रूपं शीलयुतं परोपकरणव्यापारनिष्ठं वपुः
शास्त्रं चापि मनः सुखे गतमदं काले कलौ दृश्यते ॥१९ सङ्घभारघरो घोरा साघुर्वासाधरः सुधीः । सिद्धये श्रावकाचारमचोक रममुं मुदः ॥२० यावत्सागरमेखला वसुमती यावत्सुवर्णाचल:
स्वर्नारीकुलसङ्कुलः खममितं यावच्च तत्वान्वितम् । सूर्याचन्द्रमसौ च यावदभितो लोकप्रकाशोद्यतौ
तावन्नन्दतु पुत्रपौत्रसहितो वासाघरः शुद्धषीः ॥२१
इति श्रीपद्मनन्दिमुनिविरचितः श्रावकाचारः समाप्तः ।
२०३
For Private & Personal Use Only
www.jainelibrary.org