SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ पद्मनन्दि-श्रावकार हृष्टं शिष्टजनैः सपत्नकमलैः कुत्रापि लीनं जवाafrप्रोद्धतनीलकण्ठनिवहैन् तं प्रमोदोद्गमात् । तृष्णाधूलिकणोत्करैविगलितस्थानैर्मुनीन्द्रः स्थितं Jain Education International वृष्टि दानमयों वितन्वति परां रत्नाकराम्भोधरे ॥ १६ सान्त्यन्तीनाम्यां पत्त्यां जिनराजध्यानकृत्स हरिराजः । पुत्रं मनसुखाख्यं धर्मावुत्पादयामास ॥१७ सति प्रभुत्वेऽपि मदो न यस्य रतिः परस्त्रीषु न यौवनेऽपि । परोपकारैकनिधिः स साघुर्मनः सुखः कस्य न माननीयः ॥ १८ जैनेन्द्राङ्घ्रिसरोजभक्तिरचला बुद्धिविवेकाश्चिता लक्ष्मीर्दानसमन्विता सकरुणं चेतः सुधामुग्वचः । रूपं शीलयुतं परोपकरणव्यापारनिष्ठं वपुः शास्त्रं चापि मनः सुखे गतमदं काले कलौ दृश्यते ॥१९ सङ्घभारघरो घोरा साघुर्वासाधरः सुधीः । सिद्धये श्रावकाचारमचोक रममुं मुदः ॥२० यावत्सागरमेखला वसुमती यावत्सुवर्णाचल: स्वर्नारीकुलसङ्कुलः खममितं यावच्च तत्वान्वितम् । सूर्याचन्द्रमसौ च यावदभितो लोकप्रकाशोद्यतौ तावन्नन्दतु पुत्रपौत्रसहितो वासाघरः शुद्धषीः ॥२१ इति श्रीपद्मनन्दिमुनिविरचितः श्रावकाचारः समाप्तः । २०३ For Private & Personal Use Only www.jainelibrary.org
SR No.001553
Book TitleSharavkachar Sangraha Part 3
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages574
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Ethics
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy