SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्रीदेवनन्दि-पूज्यपादःस्मरणम् । १. कवीनां तीर्थकृहेवः किं तरां तत्र वर्ण्यते । विदुषां वाङ्मलध्वंसि तीथं यस्य वचोमयम् ।। -आदिपुराणे-श्रीजिनसेनाचार्यः । २. इन्द्रचन्द्रार्कजैनेन्द्रव्यापिव्याकरणक्षणः । देवस्य देवसंघस्य न वन्द्यते गिरः कथम् । - हरिवंशपुराणे-पुन्नाटसंघीय श्रीजिनसेनसूरिः। ३. अचिन्त्य-महिमा देवः मोऽभिवन्द्यो हितैषिणा। शब्दाश्च येन सिद्धयन्ति साधत्वं प्रतिलम्भिताः ।।-पार्श्वनाथचरित-श्रीवादिराजसूरिः। ४. अपाकुर्वन्ति यद्वाचः काय-वाक्-चित्तसंभवम् । __ कलङ्कमङ्गिनां सोऽयं देवनन्दो नमस्यते । -ज्ञानार्णवे-श्रीशुभचन्द्रसूरिः । ५. लक्ष्मीरात्यन्तिकी यस्य निरवद्याऽवभासते । देवनन्दितपूजेशे नमस्तस्मै स्वयंभुवे ।।-जैनेन्द्रमहावृत्तिः-श्रीअभयनन्दीः । ६. पूज्यपाद: सदा पूज्यपादः पूज्यैः पुनातु माम् । व्याकरणार्णवो येन तीर्णो विस्तीर्णसद्गुणः ।। -पाण्डवपुराणे-श्रीशुभचन्द्रभट्टारकः । ७. यो देवनन्दि-पथमाभिधानो, बुद्धया महत्या स जिनेन्द्र बुद्धिः । श्रीपूज्यपादोऽजनि देवताभिर्यतपूजितं पादयुगं यदीयम् ।। -श्रवणबेलगोल-शिलालेख नं०४०. ८. जैनेन्द्रं निजशब्दभागमतलं सर्वार्थसिद्धिः परा सिद्धान्ते निपुणत्वमुद्धकविता जैनाभिषेक: स्वकः । छन्दः सूक्ष्मधियं समाधिशतकं स्वास्थ्यं यदीय विदामाख्ययातीह स पूज्यपादमुनिपः पूज्यो मुनीनां गणैः ।। -श्रवणबेल्गोल-शिलालेख नं० ४०. ९. श्रीपूज्यपादोद्धृतधर्मराज्यस्ततः सुराधीश्वरपूज्यपादः । यदीयवैदुष्यगुणानिदानीं वदन्ति शास्त्राणि तदुद्धृतानि ॥ धृति विश्वबुद्धिरयमत्र योगिभिः कृतकृत्यभावमनुविभ्रदुच्चकैः । जिनद्वभूव यदनङ्गचापहृत्स जिनेन्द्रबुद्धिरिति साधुवर्णितः ॥ -श्रवणबेल्गोल-शिलालेख नं० १०५. १०. श्रीपूज्यपादमुनिरप्रतिमौषद्धिर्जीयाद्विदेहजिनदर्शनपूतगात्रः । यत्पादधौतजलसंस्पर्शनप्रभावात् कालायसं किल तदा कनकीचकार ।। -श्रवणबेल्गोल-शिलालेख नं० १०८. ११. न्यासं जैनेन्द्रसंज्ञं सकलबुधनुतं पाणिनीयस्य भयो न्यासं शब्दावतारं मनुजततिहितं वैद्य शास्त्रं च कृत्वा । यस्तत्त्वार्थस्य टीका व्यरचयदिहतां भात्यसौ पूज्यपादः, स्वामी भूपालवन्द्यः स्वपरहितवचः पूर्णदग्बोधवृत्तः । -नगर ताल्लुका शिलालेख नं० ४६. १२. नमोऽस्तु पूज्यपादाय, समाधिस्वामिने त्रिधा । राजवन्द्राय याचेऽहं, समाधिबोध-साधनम् ॥ १ ॥ कलिकालानले दग्धान्, जीवांस्त्रातुं समुद्यतः । राजचन्द्रसुधासिन्धुनमस्तस्मै स्मराम्यहम् ।। २ ।। नमोऽस्तु पूज्यपादाय, समाधिस्वामिन सदा । समावितन्त्रकर्तारं, नमामि समताधरम् ।। ३ ॥ -समाधिशतक टीका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001477
Book TitleIshtopadesha
Original Sutra AuthorDevnandi Maharaj
AuthorShitalprasad, Champat Rai Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1986
Total Pages124
LanguagePrakrit, Sanskrit, Marathi, Gujarati, Hindi
ClassificationBook_Devnagari, Sermon, & Principle
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy