SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट नं० ५ अगच्छंस्तद्विशेषाणाम् अज्ञानोपास्तिरज्ञानं अभवच्चित्तविक्षेपः अविद्याभिदुरं ज्योतिः अविद्वान् पुद्गलद्रव्यं इष्टोपदेशके मूल श्लोकोंकी वर्णानुक्रमणिका का. नं. पृष्ठांक ४४-४७ परः परस्ततो दुःखम् २३-२६ परीषहाद्यविज्ञानादा ३६-४१ परोपकृतिमुत्सृज्य ४९-५० ४६-४८ बध्यते मुच्यते जीवः ब्रुवन्नपि हि न ब्रूते ४५-४८ २४-२७ ३२-३७ २६-३१ ४१-४५ आ भ आत्मानुष्ठाननिष्ठस्य आनन्दो निर्दहत्युद्ध आयुर्वृद्धिक्षयोत्कर्षहेतुं आरम्भे तापकान्प्राप्ताव १८-२१ ३०-३५ इ ७-८ इच्छत्येकान्तसंवासं इतश्चिन्तामणिदिव्य इष्टोपदेशमिति सम्यगधीत्य १९-२१ ४८-४९ भवन्ति प्राप्य यत्सङ्गं १५-१७ भुक्तोज्झिता मुहुर्मोहान् १७-१९ मोहेन संवृतं ज्ञान ४०-४४ २०-२२ यज्जीवस्योपकाराय ५१-५१ यत्र भावः शिवं दत्ते यथा यथा न रोचन्ते २७-३२ यथा यथा समायाति यस्य स्वयं स्वभावाप्ति २५-२९ योग्योपादानयोगेन ३१---३६ यो यत्र निवसन्नास्ते ४२-४६ रागद्वेषद्वयीदीर्घ एकोऽहं निर्ममः शुद्धो ३८-४२ ३७-४२ कटस्य कर्ताहमिति कर्म कर्महिताबन्धि किमिदं कीदृशं कस्य ४३-४६ ११-१२ गुरूपदेशादभ्यासात जीवोऽन्यः पुद्गलश्चान्य त्यागाय श्रेयसे वित्तम् वपुहं धनं दारा ५०-५० वरं व्रतैः पदं दैवं वासनामात्रमेवैतत् विपत्तिमात्मनो मूढ़ः विपद्भवपदावर्ते विराधकः कथं हन्त्रे २८-३३ १३-१५ संयम्य करणग्राम स्वसंवेदनसुव्यक्त २९-३४ स्वस्मिन् सदभिलाषि ३५-३९ ३९-४३ हृषीकजमनातवं १४-१६ १२-१४ १०-११ दिग्देशेभ्यः खगा एत्य दुःखसंदोहभागित्वं दुरयेनासुरक्ष्येण स २२-२५ २१-२३ ३४-३८ न मे मृत्युः कुतो भीतिः नाज्ञो विज्ञत्वमायाति निशामयति निश्शेष ५-५ - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001477
Book TitleIshtopadesha
Original Sutra AuthorDevnandi Maharaj
AuthorShitalprasad, Champat Rai Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1986
Total Pages124
LanguagePrakrit, Sanskrit, Marathi, Gujarati, Hindi
ClassificationBook_Devnagari, Sermon, & Principle
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy