SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ॥ १५८ ॥ ॥ १५९ ॥ उदात्तम् जिनशासनसम्राजां सूरीश्वरचक्रचक्रिणां जनुषा । पवित्रिता सेयं मधु-मतीधरित्रीह पुण्यवती अत्युक्तिः नेमिगुरौ मार्तण्डे -ऽखण्डप्रतापे प्रचण्डदीप्तौ च । तच्छिष्याष्टकमिन्दु- प्रमुखाष्टग्रहवलयममलम् निरुक्तिः योगवहनप्रवृत्तिं लुप्तामारब्धवानशक्यं च । मुनिसम्मेलनमकरोस्त्वमेव, सत्यं त्वमसि सम्राट प्रतिषेधः त्वां कृत्वाऽनङ्गं पुन-रङ्गीकृतवान् यकः स न हरोऽयम् । त्वच्चित्त-वचन-वपुषां त्रेधा निर्माशकोऽस्ति नेमिरयम् । विधिः धर्मद्रोहिगुरुभ्यो रक्षेदं शासनं दयालो हे ! । त्वं शासनसम्राडस्याऽऽक्रान्तो द्रोहिभिधर्मः ॥१६०॥ ॥१६१ ॥ ॥ १६२ ॥ ॥ १६३ ॥ कुगुस्लुकविलोचन -निमीलनायैव तिग्मदीप्तिरयम । नाम्ना नेमिरुदितवान् धार्मिकजनतामनोनभसि हेतुः २ विस्फरणं मम चित्ते यदिदमलकारनेमिरचनायाः ॥ तन्नेमिसूरिभगवत्-कृपासुधावर्षणं नूनम् ॥ १६४॥ शासनसमाडिति पद-विभूषितो नेमिसूरिगुरुराजः। तपगच्छाधीशोऽभूत् सर्वेर्षा सूरिणां मान्यः । ॥ १६५ ॥ तत्पट्टोदयशिखरि-ण्युदितः श्रीउदयसूरिरिन्दुनिभः। यस्याऽङ्कऽस्तकलङ्के कृपाङ्कितो लालितोऽस्म्यहकम् ॥१६६ ॥ तत्पट्टे समदर्शी सधैक्याथ सदैव कृतयत्नः । श्रीमन्नन्दनसूरिः सङ्घनाऽऽदेयचनोऽभूत् ॥ १६७॥ पूज्यतमा मम परमो -पकारमध्यापनादिनाऽकार्युः । ते, तेषां निर्देशानुसारमेषा कृती रचिता इत्थमलङ्कारशते-नाऽऽभिष्टुवता मया गुरूं नेमिम् । सृष्टा सुपुण्यसृष्टि-गुरोः कृपावृष्टये भवतात् ॥ १६९॥ अप्पय्यदीक्षितकृताः कुवलयानन्दकारिका मयका ।। अनुसृत्याऽयं विहितो विधु-वेद-वियत्-करे शरदि रतिदः ॥ १७० ॥ ॥ १६८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001474
Book TitleNamu Guru Nemisuri Sansarma
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherVijaynemisuri Gyanshala Ahmedabad
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Gujarati & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy