SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ तद्गन्धर्वामरविरचिते श्रीमदश्वावबोधे तीर्थेऽस्मिंस्त्वच्चरणयुगलीपाविते साधुदत्तम् । शुश्रावैकावटशबलिका म्लेच्छबाणेन विद्धा निःशेषांहोहरण निपुणं श्रीनमस्कारमन्त्रम् मृत्वा साऽभूत्सुकृतवशतः सिंहलेशस्य पुत्री बुद्धा भूयोऽपि च भृगुपुरेभ्योक्ततन्मन्त्रमाप्य । भीता दुःखात्कुगतिजनितात् सप्तशत्यातरण्डै रेत्योद्दध्रं जिनवरगृहमिह त्वत्पदद्वन्द्वपूतम् त्वत्पूजायां भृशमवहिता ब्रह्मचर्यादिपुण्या न्यातन्वाना त्रिदशरमणीशानकल्पे बभूव । सम्यग्भावातिशयविहिता पर्युपास्तिस्त्वदीया किं किं दत्ते न सुखमतुलं कल्पवल्लीव पुंसाम् ॥२०॥ यद् बद्ध्यन्ते प्रवरवचनाऽऽकर्णनात् प्राणिवर्गा आश्चर्यं तत्तव नहि जगद्बोधदायिन् जिनेन्द्र ! | भ्राम्यन्मीनश्चरमजलधौ कोऽपि कर्मानुभावान् जैनाकारं झषमपि समालोक्य बुद्धस्तु चित्रम् ॥२१॥ यद्वत्पूर्णं पृथुतनुनदे सञ्चरन्निन्दुबिम्बं कूर्मोऽपश्यत्पवनदलितोद्दामसेवालबन्धे । कर्मोत्कृष्टस्थितिविघटनेऽनन्तकालात्तथाऽहं त्वामद्राक्षः जिन ! पुनरयं भाग्यलभ्यो हि योगः ॥ २२॥ आज्ञायां ते विमुखमनसां भूरिकर्माssवृतानां भूयोऽपि त्वं भवसि भविनां नाथ! दृष्टोऽप्यदृष्टः । आयुर्वेदी व्यपनयति किं रोगमुग्रं जनानां निर्बुद्धीनामवगणयता मुक्तभैषज्यजातम् दुःखानन्त्यं त्रिजगति मया योनिलक्षेषु सेहे Jain Education International भ्रामं भ्रामं प्रतिपदमविश्रान्ति धर्मं विना ते । किं पाथेयं दृढतरमृते दीर्घमध्वानमाप्तः ॥१८॥ ॥१९॥ ૯૩ For Private & Personal Use Only ॥२३॥ स्यादध्वन्यः क्वचिदपि सुखी क्षुत्पिपासाऽभिभूत ? ॥२४॥ तভ www.jainelibrary.org
SR No.001467
Book TitleMunisuvratJina Vandanavali
Original Sutra AuthorN/A
AuthorVijayanandsuri Smarak Trust Ahmedabad
PublisherVijayanandsuri Smarak Trust Ahmedabad
Publication Year2000
Total Pages130
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy