SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ श्री सरस्वतीमहापूजन श्री बप्पभट्टिसूरिकृतः अनुभूतसिद्धसारस्वतस्तवः ( सरस शांति सुधारस - द्रुतविलम्बितछंद ) ।।३।। कलमरालविहङ्गमवाहना सितदुकूल - विभूषणलेपना । प्रणतभूमिरुहामृतसारिणी प्रवरदेह - विभाभरधारिणी अमृतपूर्णकमण्डलुधारिणी त्रिदशदानवमानवसेविता । भगवती परमैव सरस्वती मम पुनातु सदा नयनाम्बुजम् जिनपतिप्रथिताखिलवाङ्मयी गणधराननमण्डपनर्तकी । गुरुमुखाम्बुजखेलनहंसिका विजयते जगति श्रुतदेवता अमृतदीधितिबिम्बसमाननां त्रिजगति जननिर्मितमाननाम् । नवरसामृतवीचिसरस्वतीं प्रमुदितः प्रणमामि सरस्वतीम् विततकेतकपत्रविलोचने विहितसंसृतिदुष्कृतमोचने । धवलपक्षविहङ्गमलाञ्छिते जय सरस्वति ! पूरितवाञ्छिते ।।५।। भवदनुग्रहलेशतरङ्गितास्तदुचितं प्रवदन्ति विपश्चितः । नृपसभासु यतः कमलाबला-कुचकलाललनानि वितन्वते गतधना अपि हि त्वदनुग्रहात् कलितकोमलवाक्यसुधोर्मयः । चकितबालकुरङ्गविलोचना जनमनांसि हरन्तितरां नराः ।।७।। करसरोरुहखेलनचञ्चला तव विभाति वरा जपमालिका । श्रुतपयोनिधिमध्यविकस्वरोज्ज्वल-तरङ्गकलाग्रहसाग्रहा द्विरदकेसरिमारिभुजङ्गमासहनतस्करराजरुजां भयम् । तव गुणावलिगानतरङ्गिणां न भविनां भवति श्रुतदेवते ।।९।। ॐ ह्रीं क्लीं ब्लू ततः श्रीं तदनु हस कल ह्रीं अथो ऐं नमोऽन्ते, लक्षं साक्षाज्जपेद् यः करसमविधिना सत्तपा ब्रह्मचारी । निर्यान्तीं चन्द्रबिम्बात् कलयति मनसा त्वां जगच्चन्द्रिकाभां, सोऽत्यर्थं वह्निकुण्डे विहितघृतहुतिः स्याद्दशांशेन विद्वान् ||१०|| (शार्दूलविक्रीडितम्) ।।६।। रे रे लक्षण-काव्य-नाटक- कथा - चम्पूसमालोकने, क्वायासं वितनोषि बालिश मुधा किं नम्रवक्त्राम्बुजः । For Private & Personal Use Only Jain Education International ।।१।। ।।२।। ।।४।। ||८|| www.jainelibrary.org
SR No.001464
Book TitleSaraswatimahapoojan
Original Sutra AuthorN/A
AuthorSuryodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages32
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, & Pujan
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy