SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २७ श्री सरस्वतीमहापूजन त्यारपछी सरस्वती देवीना बार नामवालुं अथवा सोल नामवालुं अथवा एकसो आठ नामवालुं स्तोत्र बोल. श्रीसरस्वतीद्वादशनामस्तोत्रम् मातरं भारतीं दृष्ट्वा, वीणापुस्तकधारिणीम् । हंसवाहनसंयुक्तां, प्रणमामि महेश्वरीम् ।।१।। प्रथमं भारती नाम, द्वितीयं च सरस्वती । तृतीयं शारदा देवी, चतुर्थं हंसवाहिनी ।।२।। पञ्चमं विश्वविख्याता, षष्ठं वागीश्वरी तथा । कौमारी सप्तमं प्रोक्ता, अष्टमं ब्रह्मचारिणी ।।३।। नवमं बुद्धिदात्री च, दशमं वरदायिनी ।। एकादशं चन्द्रघण्टा, द्वादशं भुवनेश्वरी ।।४।। द्वादशैतानि नामानि, त्रिसन्ध्यं यः पठेन्नरः । सर्वसिद्धिं प्रदेास्तु, प्रसन्ना परमेश्वरी ।।५।। जीवाग्रे वसति नित्यं, ब्रह्मरूपा सरस्वती । सरस्वति ! महाभागे ! वरदे कामरूपिणी ।।६।। श्रीसरस्वतीस्तोत्रम् नमस्ते शारदादेवी, काश्मीरपुरवासिनी । त्वामहं प्राथये मातर्विद्यादानं प्रदेहि मे ।।१।। सरस्वती मया दृष्टा, देवी कमललोचना । हंसयानसमारूढा, वीणापुस्तकधारिणी ।।२।। सरस्वतीप्रसादेन, काव्यं कुर्वन्ति मानवाः । तस्मान्निश्चलभावेन, पूजनीया सरस्वती ।।३।। प्रथमं भारती नाम, द्वितीयं च सरस्वती । तृतीयं शारदा देवी, चतुर्थं हंसवाहिनी ।।४।। पञ्चमं विदुषां माता, षष्ठं वागीश्वरी तथा । कौमारी सप्तमं प्रोक्ता, अष्टमं ब्रह्मचारिणी ।।५।। नवमं त्रिपुरादेवी, दशमं ब्रह्मणी तथा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001464
Book TitleSaraswatimahapoojan
Original Sutra AuthorN/A
AuthorSuryodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages32
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, & Pujan
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy