SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ श्री सरस्वतीमहापूजन वीरेणाभिहतः स्वकर्मनिचयो, वीराय नित्यं नमः ।। वीरात्तीर्थमिदं प्रवृत्तमतुलं वीरस्य घोरं तपो । वीरे श्रीधृतिकीर्त्तिकान्तिनिचयः, श्रीवीर ! भद्रं दिश ।।४।। या कुन्देन्दुतुषारहारधवला या श्वेतपद्मासना । · · या वीणावरदण्डमण्डितकरा या शुभ्रवस्त्रावृता ।। या ब्रह्माऽच्युतशङ्करप्रभृतिभिः देवैः सदा वन्दिता । सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ।।५।। कुंदिंदुगोक्खीरतुसारवन्ना, सरोजहत्था कमले निसन्ना । वाएसिरि पुत्थयवग्गहत्था, सुहाय सा अम्ह सया पसत्था ।।६।। यो लेखशालां प्रहितः पितृभ्यां, बिडौजसे व्याकरणं जगौ च । गतं यदिन्द्राभिधया प्रसिद्धिं ज्ञानश्रिये सोऽस्तु जिनेन्द्रवीरः । । ७ । । ( सर्व प्रथम पूजन माटे लावेली साधनसामग्री उपर त्रण वखत वासक्षेप करवो) , Jain Education International जलमन्त्रः च आपोऽप्काया एकेन्द्रियां जीवा निरवद्यश्रीमहावीरस्वामिमहापूजायां निर्व्यथाः सन्तु निरपायाः सन्तु सद्गतयः सन्तु न मेऽस्तु सङ्घट्टनहिंसापापं पूजार्चने स्वाहा ।। [ इति जलाभिमन्त्रणम् ] ( आ मन्त्र बोली जल उपर त्रण वखत वासक्षेप करवो ) (२७डंका वगाडवा) पत्रपुष्पफलचंदनादिमन्त्रः च वनस्पतयो वनस्पतिकाया एकेन्द्रिया जीवा निरवद्यश्रीमहावीरस्वामिमहापूजायां निर्व्यथाः सन्तु निरपायाः सन्तु, सद्गतयः सन्तु, न मेऽस्तु सङ्घट्टनहिंसापापं पूजार्चने स्वाहा ।। [ इति पत्रपुष्पफलचंदनाभिमन्त्रणम् ] ( पत्र - पुष्प-फल- चंदन आदि उपर त्रण वखत वासक्षेप करवो ) (२७ डंका वगाडवा) , १६ For Private & Personal Use Only www.jainelibrary.org
SR No.001464
Book TitleSaraswatimahapoojan
Original Sutra AuthorN/A
AuthorSuryodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages32
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, & Pujan
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy