SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ १४ स श्री सरस्वतीमहापूजन चिरंतनाचार्यविरचिता श्रीसरस्वतीस्तुतिः ॐ ह्रीं अहँ मुखाम्भोजवासिनी पापनाशिनीम् । सरस्वतीमहं स्तौमि श्रुतसागरपारदाम् ।।१।। लक्ष्मीबीजाक्षरमयीं मायाबीजसमन्विताम् । त्वां नमामि जगन्मात-स्त्रैलोक्यैश्वर्यदायिनीम् ।।२।। सरस्वति ! वद वद वाग्वादिनि मिताक्षरैः । येनाहं वाङ्मयं सर्वं जानामि निजनामवत् ।।३।। भगवति सरस्वति ! ह्रीं नमोऽह्रिद्वयप्रगे । ये कुर्वन्ति न ते हि स्युर्जाड्यांध-विधुराशयः ।।४।। त्वत्पादसेवी हंसोऽपि विवेकीति जनश्रुतिः । ब्रवीमि किं पुनस्तेषां यैषां त्वतच्चरणौ हृदि ।।५।। तावकीना गुणाः मातः सरस्वति ! वदामि किम् । यैः स्मृतैरपि जीवानां स्युः सौख्यानि पदे पदे ।।६।। त्वदीय-चरणाम्भोजे मच्चित्तं राजहंसवत् ।। भविष्यति कदा मातः सरस्वति ! वद स्फूटम् ।।७।। श्वेताब्ज-मध्य-चन्द्राश्म-प्रासादस्थां चतुर्भुजाम । हंसस्कंधस्थितां चन्द्रमूर्त्यतनूप्रभाम् ।।८।। वामदक्षिणहस्ताभ्यां बिभ्रतीं पद्मपुस्तिकाम् । तथेतराभ्यां वीणाक्षमालिकां श्वेतवाससाम् ।।९।। उद्गिरन्तीं मुखाम्भोजादेनामक्षरमालिकाम् । ध्यायेद् योगस्थितां देवीं स जडोऽपि कविर्भवेत् ।१०।। यथेच्छया सुरसंदोहसंस्तुता मयका स्तुता । तत्तां पूरयतु देवि ! प्रसीद परमेश्वरि ! ।।११।। इति शारदास्तुतिमिमां हृदये निधाय, ये सुप्रभातसमये मनुजाः स्मरन्ति । तेषां परिस्फुरति विश्वविकासहेतुः, सद्ज्ञानकेवलमहो महिमानिधानम् ।।१२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001464
Book TitleSaraswatimahapoojan
Original Sutra AuthorN/A
AuthorSuryodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages32
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, & Pujan
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy