SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 171 रसाओ रसाला रिच्छभल्लो रिठ्ठो रेवईओ रामलयासय लासयविहओ वइराअणे नका वगच्छा वच्छ रसादः भ्रमरः रसाला मार्जिता ऋक्ष + भद्रः ऋक्षः अरिष्टः काकः मातरः. रेवत्य: रोमलताशयम उदरम लासकविहगः मयूरः वराचन: बुद्धः पडकः कलहुकम् वक्राक्षा: प्रमधा: पार्श्वम पक्षः वनश्वपाकी कलकण्ठी वस्त्राश्रयः वस्त्रकुटः उपायनम भोज्योपायनम शुकः वाचाटः वालपाशः शिरआभरणम् वासाती कुन्दः वासपाल: मन्त्री बिवाहगणकः विलुप्तहृदयः यः काले काय कतु न जानाति विषमयम् भल्लातकम् विशारदः विधुन्तुद: बेतालः अन्धकार: वेणुनाशा भ्रमरः स्वैरवृषभः धर्मार्थ त्यक्तो वृषभः सदालासकः मयूर: सती-शिशुः स्कन्दः सप्तविंशतिद्योतनः शब्द + 'आल' न्पुरम् समुद्रनवनीतम् अमृतम, चन्द्रः . बणसवाई वत्थ उडे। वायण वायाडे वालवासो वासदी वांसवालो वाहगणओ बिलुत्तहिअओ विसमय विसारओ विहुडुओ बेआलो वेणुणासो सइरसहो सइलासओ सइसिलिंबो सत्तावीस जोअणों सद्दाल समुहणवणीम .. इवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001462
Book TitleStudies in Desya Prakrit
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1988
Total Pages316
LanguageEnglish, Sanskrit, Hindi
ClassificationBook_English, Dictionary, & literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy