SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ 166 रिक्तपुट:: अतिक्रान्त दिनम् जारः वल्मीकः. संग्रामः. अरण्यम् बासगृहम्. वृश्चिक: अभिण्णपुडो अवरज्जो अविणयवरो अहिहर आउर" आउल आलयण आलासो आलीवण इंदग्गी इदमहकामुओ उण्होदयभडे कआ एक्कघरिल्लो एक्कसाहिहलो ओरत्तो ओलुग्गा ओसीस कमणी प्रदीप्तम् तुहिनम् श्वा भ्रमरः. यूका .. अभिन्नपुट: अपर + युः भविनयपर: अहिगृहम् आतुरम् आकुलम् आलयनम् आलास्यः आदीपनम इन्द्राग्निः इन्द्रमहाकामुकः उष्णोदकभाण्डः यूका एक+ गृह + 'इल्ल' एक + शाखा + 'इल्ल' अवदृप्तः अवरुग्णः अपशीष: क्रमणी कुट्टाकः कुटीरम् कुड्यलेपनी कुलपांसन: क्रोडः कोशलिकम खद्योतः क्षुद्रम् कुट्टाओ कुडीर कुडलेवणी देवर:. एकस्थानवासी गर्विष्ठः. निःस्थामा जपवृत्तम् . नि:श्रेणिः चमकार: वृति विवरम् सुधा कुलकलङ्कः ग्रीवा प्राभृतम् नक्षत्रम् लघु निःसहः अक्षमाला धनु:. मृतम् कुलफसणो कोलो छोसलिय खज्जोओ खेआल. खेदालु: गणेत्ती ग डीव गय गणयित्री गाण्डीवम गतम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001462
Book TitleStudies in Desya Prakrit
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1988
Total Pages316
LanguageEnglish, Sanskrit, Hindi
ClassificationBook_English, Dictionary, & literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy