SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ नाम केसरी देशः पुरी पुरी ४७१ राजा पुरी २४२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं (तृतीयं परिशिष्टम् नाम परिचयः सर्ग-श्लोकाङ्क: परिचयः सर्ग-श्लोकाङः काश्यपः द्विजः ११.४६६,४६७,४६८ केशी राजपुत्रः, राजा ११.३३१, ६२२, ६२४ / काश्यपः वीरजिनः ८.३९६, ४०३, ४१९ १२.६, ७, ९, १२, १३, कुण्डकोलिकः श्रावकः ८.३०३ २६, २७, २८, २९ कुण्डग्रामः पुरी ६.१९२ प्रतिवासुदेवः १३.२०६ कुत्सः ८.४३१ कैलासः गिरिः ४.२३९ कुबेरः यक्षः ५.८४ कोटिकः गणः कुमारः सन्निवेशः ३.४४५ कोटिशिला शिला कुमारनन्दी स्वर्णकारः ११.३३२, ३३८, ३३९, कोडालः गोत्रनाम २.२ ३४५ कोल्लाक: सन्निवेशः १.७५/३.३४,३९८,४०५, कुमारपाल: राजा १२.४६, ८३, ९१, ९६ ४२८/५.५१/८.२४० प्र.१६ कोशल: देश: ८.४३१ कुम्भकारकृतम् १२.२४ कोशला ५.५७ कुरुः देशः प्र.१६ कोष्टकम् उपवनम् ८.४१, २८२, ३३१, ३५४, कुशाग्रपुरपत्तनम् ६.१, १०४, १०५ कूणिकः ६.३०९,३१२,३१३,३१४ कौण्डिन्यः तपस्वी ९.१८५, २५३ १२.३०, ३१, ११३, ११४, कौशाम्बी ४.३३८, ४७४, ५२०, १२०,१२१, १२३, १३१, १३२,१३४,१३६,१३९,१४५,१४८,१५८, ५३०, ६५४/ ६.१९१/ १६०,१६१,१६३,१६८,१७३, १९३, २०१, २०६, २१३, २१७,२१९, ८.११३,११६, १३०,१५४,१६५,१७६, १७८,२३२, ३३७/९.६९,७५, २२६, २५५, २६४, २८०, २८१, २८२, २८३, २८४, २९०, २९३, ३१४, ७६, ८३, ८४/११.२३८, २५८, २५९, ४६५ ३१६,३१७,३८१,३८३,३८६,३८७,४०७,४०८,४१०,४११,४१३, कौशाम्बीशः उदयनः ११.२०३ ४१७, ४२०, ४२२,४२४, ४२६ कौशिकः तापसः ३.२३६, २३७,२४२ कूपनयः कुलालः ३.४४६, ४६३ कौशिकः १.७५ कूपिक: सन्निवेशः ३.५८१ कौशिकम् गोत्रनाम ३.२३७ कूर्मग्रामः ग्रामः ४.६७, ७५, ११०, १२५ क्रियाविशालम् पूर्वम्-१३ ५.१७१ कूर्मन्यासशिला शिला १२.३८२ क्षत्रियकुण्डग्रामः ग्रामः २.१५/८.२९/११.३७९ कूर्मारग्रामः ३.१५ क्षपकश्रेणिः आत्मावस्थाविशेषः १३.२११ कूलवालकः मुनिः १२.३१५, ३१६, ३१९, क्षीरमेघः १३.१७४ ३२०, ३२४, ३२९, ३४८, क्षेमिलः नैमित्तिकः ३.२९२ ३५०, ३६७, ३६८, ३६९, क्षेमिला ८.३७२ ३७०, ३७५ खण्डप्रपाता गुहा १.२१० कृतमङ्गलम् ३.४८९ खरक: वैद्यः ४.६२८, ६४०,६४६ कृतमाल: १.२०१/१२.४१९, ४२१, खरवातः पवनविशेषः ४.२३१, २३४ ४२३,४२४ वासुदेवः खेटक: कृष्णः ४.७८ ८.३५२/१३.८०, १९४ नदी ८.२७६/१३.१०३, १०५, कृष्णेक्षुः इक्षुजाति: २.१९५ केकसी १६०,१६८ १३.१९३ देवी केवलज्ञानम् गङ्गादेवी १.२०९ पूर्णज्ञानम् ४.१४७, ३४५, ६१५/ गण्डकिका ४.१३९ ११.५१९/१२.१९ पूर्णज्ञानम् गरुडव्यूहः युद्धप्रकारः १२.२२३ ५.४, ५, ८/८.२७, ७७, ८४/ ९.५३, ५५, १७६, गवालिः १३.१९७ १८०, २५७/ १३.२०९, गागलिः राजा ९.१६८, १७२, १७४ २१०,२१९ गान्धारः ११.४४५ केवलादित्यः केवलज्ञानम् १३.२०८ गान्धारः श्रावकः ११.४४५,४५०,४५१ द्विजः ग्रामः मेघः पुरी ग्राम: गङ्गा गृही केवलम् EFLEET देशः
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy