SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २३० श्लोकः शेषं लब्धं स दासोऽपि शोकस्खलितवाग्नन्दिशोकेन भूयसा राजशौण्डीर्यवान् गज इव श्रमणा भगवन्तोऽमी श्रमणोपासकः सम्यम् श्रमणोपासकस्तत्र श्राद्धदेवातिथित्वं च श्राद्धाश्च धनिनस्तत्राश्रान्तां कार्पटिका रात्रौ श्रावकश्राविकाहानिश्रावकाः श्राविकाश्चापि श्रावकाणां तु लक्षैकैश्रावस्तीमालिखंस्तत्र श्रावस्त्यामन्यदा पुर्या श्रियाऽप्सरायमाणाभी श्रीनन्दीश्वरयात्रायां श्रीपार्श्वनाथनिर्वाणात् श्रीपार्श्वशिष्या अष्टाङ्गश्रीभद्रा तत्प्रिया निन्दुश्रीमती धीमती तत्राश्रीमतीपतिरप्येवश्रीमत्पार्श्वजिनाधीशश्रीमत्युवाच सख्योऽसौ श्रीमत्यूचे मया तात ! श्रीमहावीरसमवश्रीवत्सलाञ्छितं वक्षः श्रीवीरं विजने गत्वा श्रीवीरं शालिभद्रं च श्रीवीरं स्वामिनं प्राप्य श्रीवीरचरणस्थोऽहं श्रीवीरनाथस्य गणश्रीवीरपादमूलेऽथ श्रीवीरस्याऽन्तिके गत्वा श्रीवीरस्वामिनः पार्श्वे श्रीवीरस्वामिनो धर्मश्रीवीरस्वामिपादान्ते श्रीवीरोऽपि ततः स्थानाद् श्रुत-शासन-सम्यक्त्वश्रुतं बिभ्रति ये सर्वं श्रुत्वा खडखडाशब्द श्रुत्वा च समवसृतं कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं (प्रथमं परिशिष्टम् सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः | श्लोकः सर्गः क्रमाङ्कः श्रुत्वा तत् केऽपि यास्यन्ति १३ ९२ श्लथेषु मर्दनात् सन्धि- ४ ६४२ २ १६४ श्रुत्वा तद्भगवद्वाक्य ३ २६६ | षटखण्डं विजयं जेतुं १ १८९ १२ १७४ श्रुत्वा तां देशनां भर्तुः ६ ३७६ षट्त्रिंशतमप्रश्न १३ २२४ ३ ३८ श्रुत्वा तौ देशनां बुद्धौ ९ १६८ षट्पञ्चाशत्पूर्वलक्षाश्रुत्वा प्रद्योतमायान्तं ८ १६६ षट्पञ्चाशद्दिक्कुमार्यो- २ ५२ १२ ३२ श्रुत्वा सर्वज्ञमायातं ८४ षडप्युपोषितो मासान् ४ २९० १२ ४१ श्रुत्वापि तद्वचः स्वामी ३ ५२५ षडशीति वत्सराणा- १३ १२० ३ २३८ श्रुत्वेदं स्थविरा तत्र ४ ५६२ षड्जीवनिकायत्रा १ २२६ १२ ४३ श्रुत्वैतान्यप्यक्षराणि ४ ५२५ षष्टि दिनान्यनशनं १ २६८ ___३ ११४ श्रूयते तस्य गान्धर्व- ११ १९१ षष्ठपारणके स्वामी ३ ४२० १३ १४१ श्रेणिक: कारयत्येव ६ ३१३ षष्ठस्य पारणायाऽमी ४ ५७२ १३ २६१ श्रेणिकः पवनेनेव ६ २७१ षष्ठाष्टमप्रभृतीनि ६ ४१४ १२ ४३९ श्रेणिकः प्राहिणोदेकं १० ९२ षष्ठेऽहन्यविधवाभिः २ ९३ ८ ४६९ श्रेणिकं धारिणीं चाथ ६ ३७८ स आत्मसदृशं लोकं १२ ४९ ८ ३३१ श्रेणिकश्चाऽभयश्चाऽऽन्ये ७ ३५५ स आर्द्रककुमारर्षि ७ ३५० ११ ५४ । श्रेणिकश्चिन्तयामास स इन्द्रियविकाराणां ६ ४१७ ११ ३६० श्रेणिकञ्चेल्लणादेव्या स उत्थाय मुनिर्भूयः ८ ४९० १३ २७३ श्रेणिकस्य स्वरूपं त ६ १३३ स उवाच ममाऽऽख्यातं ४ १३४ श्रेणिकस्याऽनुज्ञया च ६ २९० स एव केवलज्ञान १३ २१९ ३ ५१० श्रेणिकादथ धारिण्या ६ ३१५ । स एवं वार्यमाणोऽपि ११ ३५७ श्रेणिकेन समं भद्रा १० १७१ स एष मङ्खलिसुतो ८ ४६६ ७ ३०३ श्रेणिको व्याजहारैवं ६ २६९ स कामदेववद् गत्वा ८ २९८ श्रेणिकोऽचिन्तयत् किञ्चित् स कामदेववद् गत्वा ८ ३०१ ७ २६८ श्रेणिकोऽथाऽन्वशाद् राज्ञी ६ ३०४ स किमायास्यति न वा २८२ ७ २८३ श्रेणिकोऽपि तमानेतुं ६ ३५५ स कुम्भकारशालायां ४ १३० श्रेणिकोऽपि द्रुतं गत्वा स कृत्वा समये षष्ठं ८ ११९ ३ ३५३ श्रेणिकोऽपि सुराबिन्दून् १२ १२९ स कृष्याजीवकोऽन्येद्युः ३ २१५ श्रेणिकोऽपि स्नेहलात्मा ६ ३१४ स कौबेरीमातुरुष्क- १२ ५२ १० १५८ श्रेणिकोऽपि हि सुज्येष्ठे ६ २६७ स क्रमाद्ववृधे विद्या ६ १४४ १२ ९९ श्रेणिकोऽप्यवदत् प्राप्त- ७ ११७ स गत्वा स्वगृहेऽपश्यत् ९ ११७ ४ ४६५ श्रेणिकोऽप्यवदन्नाथ ९ १४३ स गर्भश्चेल्लणादेव्या ६ २८४ श्रेष्ठिनः पृच्छतोऽप्येतत् ४ ५५६ | स गायति वने गत्वा ११ १९२ १० ८४ | श्रेष्ठिनो मित्रवृत्तान्त३ ३३५ । स गुर्वनुज्ञयैकाकि १ १०१ १० १६२ श्रेष्ठिनोऽदर्शयद् गत्वा ४ ५६४ स गोशालाप्रसूतत्वाद् ३ ३७५ १२ ४०६ श्रेष्ठिनोऽनाददानस्या- ३ ३१६ स ग्रामाच्चागतो गोपो ३ २० १२ ४३४ श्रेष्ठिनौ शकटमुखो ४ २१ स च कूपनयः श्रेणि८ ३३५ श्रेष्ठी धनावहो नाम्ना ४ ४७७ स च भावी महाराज ८ ४७८ श्रेष्ठ्यब्रवीदिहाऽऽयान्ति ७ २८५ स च हस्ती महर्षि तं ८ ५३५ श्रेष्ठ्यष्टम्यां चतुर्दश्या- ३ ३२० । स चम्पापतिसेनान्यं १२ २५९ १ २६२ श्रेष्ठ्यूचे स कथं प्राप्यो ७ २८१ । स चाऽस्य सूनुः सचिवै१२ ३३७ श्लथचण्डातकग्रन्थि४ २७२ । स चित्रकं चित्रकरं ८ १०९ ६ ३६४ | श्लथाचारचरित्राश्च १३ ५५ | स चेन्मे संशयं ज्ञाता ११७ ३४६ vor
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy