SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २२७ सर्गः क्रमाङ्कः w in n . n n २७४ ___४ २३७ १३ २३४ १० ८८ ११ ५४० ५ ५८ ११ २१५ ११ २४८ ११ २१३ ११ २२३ १३ २४२ x 6 ११ ५०२ 6 2 o oc uoc on w 2 2 2 2 ४३१ a o ५४९ 6 २ १४५ mno ५१४ n no no श्लोकानुक्रमः) श्लोकः राजाभियोगतः षष्ठराजामात्यौ विसदृशौ राजार्थं या रसवती राजाऽथाऽऽघोषयत् पुर्यां राजाऽनादृत्य तं बालं राजाऽन्यदा प्रभावत्या राजाऽपि गजमारुह्याराजाऽपि तत्तथा श्रुत्वा राजाऽपि विस्मितः प्रोचे राजाऽपि संस्मरन् पार्वं राजाऽपि स्वामिनाऽऽख्यातं राजाऽपृच्छच्च सचिवं राजाऽपृच्छत् पुनर्नाथराजाऽपृच्छद्भद्रमुख राजाऽप्यर्हन्मुखान्नित्यं राजाऽप्यूचे न शोच्येयं राजाऽऽज्ञया श्रद्धया च राजाऽऽदेशात्सोऽभयेनाराजोचे मम पुत्रोऽसि राज्ञः कुमारपालस्य राज्ञः सिंहासनस्थस्य राज्ञस्तस्य च सचिवः राज्ञा कुब्जिकया चापि राज्ञा पृष्टश्च स मुनिराज्ञा महाजनेनाऽन्यैराज्ञां कन्याभिरूढाभिराज्ञाऽपि द्रष्टुमाश्चर्य राज्ञाऽपि वन्दितो भक्त्या राज्ञाऽप्यथैकं मूल्येन राज्ञी तु चेल्लणा तत्र राज्ञी राज्ञे तदाचख्यौ राज्ञे मन्त्री तदाचख्यौ राज्य: सर्वाः कुलोत्पन्ना राज्यूचे दुर्निमित्तेनाराज्यं तृणमिव त्यक्त्वा राज्यधर्मः क्षतोऽनेन राज्याभिषेककामस्य राज्यार्हमानिनो मैनं रात्रिजागरणे तस्य रुद्धान्तरिक्षः शिखरैरुरोध धीमतां धुर्यो रूढवणाऽपि सा तस्य 6 श्रीत्रिषष्टिशलाकापुरुषचरितम् । सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः श्लोकः १२ २५७ रूपं जगत्रयोत्कृष्टं २ १२४ वज्रसारं शरीरं ते रूपमत्यन्तसुभगं ६ २३७ वज्रसारमनस्कोऽयं ११ ५९६ रूपार्थिनी कुरूपा सा ११ ४५२ वजिणं बोधयित्वैवं ४ ५१३ रूप्यशुक्त्या घटस्याधो वणिग्भिः कैश्चिदन्येधु११ ४६८ रे ! रे ! न देवसेनोऽसि ४९२ वणिजो विदिशापुर्या ११ ४०८ रे कृतान्त ! कृतान्तोऽसि वत्सदेशे तुङ्गिकाऽऽख्ये ११ ५३९ रे रे ! कथयत क्वाऽस्ति ४ ५६१ वत्सराजस्तदाऽवन्तिरेमेऽन्यदाऽक्ष राजीभि ७ १७१ वत्सराजो घोषवती११ ५१६ रोगनिग्रहणार्थं स १२ १६ वत्सराजोऽपि गान्धर्वं रौहिणेयस्ततोऽवादी- ११ ७४ वत्सराजोऽवदद् भद्रे ७ १७५ रौहिणेयोऽप्युवाचैवं वत्सरोऽभूत्तदा चन्द्रो ११ १८८ रौहिणेयोऽभ्यधत्तैवं ११ ७९ वत्सा-ऽच्छ-कुत्स-मगधलक्षाशीत्याऽधिका कोटि २८९ वत्साया: केशपाशोऽयं ६ १७० लक्षेणापि सुहृबन्धु- ११ ५०७ वत्से घर्षितुमारेभे लक्ष्मीरिव स्थिरीभूता ८ २६८ वधूयुक्तं यथाऽद्य त्वां ४ ५९० लघुकर्मा करी सोऽपि ३३७ वधूवरनराः क्रुद्धालज्जयाऽथाऽपचक्राम ८ ४४१ वनेचरास्तं करिण६ ३१६ लज्जाक्रोधाकुला भद्रा १ ११५ वन्दमानाऽथ चैत्यानि लज्जितः कुपितश्चाथ ११ १७२ वन्दित्वा तं मुनिवरं १२ ८३ लब्धसंज्ञोऽर्थयांचने ११ ३४१ वन्दित्वा श्रीमदर्हन्तं ललाटेऽङ्कं व्यधाद् दासी- ११ ५८२ वन्दिष्य एवमेवं च ४ ४७६ लालितः पालितोऽस्माभिः ६ ३५० वयं चाऽभय ! तज्ज्ञात्वा ११ ५४१ लावण्यपुण्यवपुषि वयं पाण्डुरकुड्या गो७ ३४९ लिखितं तच्च तद्रूपं ६ २०६ वयं भदन्त ! दान्ताः स्मः ७ २९२ लिङ्ग बलमुखे दत्त्वा वयस्य ! तव सौहार्दलिङ्गिनोऽपि प्राक्प्रभावात् वयस्यो जिनदासस्य ११ ३९३ | लुब्धा नृपतयो भृत्यान् १३ १३३ वरं वरीयानभयः लेखितुं तां यथावस्था ८ १५६ वरं श्वा पोषितः श्रेयान् लोकाचारो ह्यसौ तत्रे वरवृन्दारकप्राप्त्यै लोकाद्देवार्यवृत्तान्तं ३ १२६ वराक्यो मा स्म पील्यन्त ७ ७७ लोकानां हृदयानन्दो १ २१९ वराय यस्मै कस्मैचि लोकाश्च कौतुकाद् गत्वा ३ २०४ । वरुणः स्माऽऽह हे दोष्मन् ७ १७२ लोकैराक्रुश्यमानः स ९ ११९ वर्जयामास च क्षीरा११ ४१२ लोकैश्च पृष्टोऽभिनव- ४ ३६० वर्ततेऽद्य कथं स्वामी१२ १०३ लोकोत्तरमिदं लोकः ११ ३०१ वर्तमानः स्वयं धर्मे लोकोऽयं द्रव्यरूपत्वा- ८ ८१ वर्त्म कियदप्युल्लङ्घ्य ४ २६० लोलकल्लोलमालाभिः १० ३० वर्धमान इत्यभिख्या ६ ११८ लोहजचं नृपः प्रैषीद् ११ १७४ वर्धापिकास्तदाऽऽयाताः ११ ६१३ वक्ष्यन्ति मन्त्रिण: पुण्यै वधिष्णुस्तालपिशाचः ४ १८० वचनप्रत्ययात्तस्या ११ १६७ | वर्षत्युद्गजितं मेघे७ १६१ वच्मि किं त्वहमातिथ्ये वर्षत्रिंशति जन्मतोऽथ ६ ३०९ | वज्रभूमि-शुद्धभूमि ४ ५४ । वर्षन्नश्रान्तमस्राम्भः ११ १९९ १२ ३५० १२ ३५१ ७ १२ 6 ११ ६१८ s 6 on oc w 8 oc on १२ ३७६ १२ २७४ ३ ३२६ १२ ११६ १२ ३०३ n s a ३ २७८ ११ २६२ २६२ ८ २५० ३ ५६४ ११ ३०६ ११ १७७ २ ९९ १२ १३२ ३ १४८ له له ११ ४८० २ १९९ ७ २४२
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy