SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २१७ सर्गः क्रमाङ्कः श्लोकः श्लोकः ६ २८८ ६ १४३ ४ ३०० or o u r nu ६ ४२७ १३ १०८ ६ १२४ १२ ३७२ ४ ५७८ ४ १७४ ५ १७८ ६ २५९ ७ १८८ १३ १७७ ११ ३१९ ३ ३११ ७ १९५ r im १२२ w so m m m श्लोकानुक्रमः) श्लोकः दुष्प्रापं मानुषं जन्म दुहितुर्हरणात्तेषां दूतेन चाऽऽगत्य तथादूतेन चेटकवचदूतो गत्वा तदाचख्यौ दूतो भूयोऽवदत् पुत्रौ दूतोऽपि पुर्यां वैशाल्यां दूतोऽपि सद्यो वैशाल्यां दूतोऽप्यागत्य चम्पायां दूतोऽब्रवीच्छरण्यस्त्वं दूतोऽवदत् पुनर्देव दूरं गत्वा भोक्तुकाम: दूरतोऽपि तमायान्तं दूरात् स्वामिनमालोक्य दूरे मुक्त्वा परीवारं दूरे स्वयं करुणया दृग्विकारैः स्मितैर्जल्पैदृढाङ्गहाराभिनयैः दृष्टनष्टो यदाऽभूस्त्वं दृष्टपूर्वमिवेदं मे दृष्टस्वप्नानुसारेण दृष्टा मयाऽद्य सग्रन्था दृष्टिज्वालास्ततस्तस्य दृष्टिवादश्चेत्यङ्गानि दृष्ट्वा दवानलं जाति दृष्ट्वा मुनिमनाबाधदृष्ट्वा वासवदत्तां तं देव: पाटहिकोऽप्येवदेवतत्त्व-गुरुतत्त्वदेवतादेशमासाद्योदेवतायाः प्रसादेन देवतावचसा तेन देवतावाक्प्रत्ययेन देवत्व-नृत्व-तिर्यक्त्वदेवत्वमाप्तया देवि! देवदर्शनविघ्नोऽस्या देवदूष्ये न्यधादङ्गे देवपादाः परं दूरे देवभक्त्या गुरुभक्त्या देवभूयं गतः श्रेष्ठी देवशर्मा द्विजो ग्रामे देवस्ततो निजं रूपं m u श्रीत्रिषष्टिशलाकापुरुषचरितम् । सर्गः क्रमाङ्कः सर्गः क्रमाङ्कः ११ ३५५ देवस्वरूपं श्रीवीरा ११ ७१ ६ २६४ देवाधिदेवप्रतिमां ११ ४२७ ६ २२८ देवाधिदेवप्रतिमां ११ ५४५ १२ ३८७ देवाधिदेवप्रतिमा ११ ५५७ १ १६३ देवाधिदेवमर्चित्वा ५८५ देवानन्दर्षभदत्ता१२ २०५ देवानन्दर्षभदत्तौ ८ १२ ६ २२४ देवानन्दा प्रभुं नत्व१२ २१२ देवानन्दा ब्राह्मणी १२ २०९ देवानन्दा सुखसुप्ता ८ १७४ देवानन्दां चन्दनायै ११ १७९ देवानन्दागर्भगते देवार्चके ततो याते३ २८४ देवार्चनप्रसक्तायाः ११ २०० देवार्य ! क्व ममोक्षाणः ६२२ देवार्यस्य तपोराशेः ५०३ १३ १४० देवार्याऽयमृजुः पन्थाः ३ २२६ ४ २७० देवार्यो रूपवान् शान्तो ३ ५८२ ७ २९० देवार्योऽयं त्रिकालज्ञ ३ ४१६ ७ २२० देवी मृगावती दध्यौ ८ १६७ १० ७७ | देवैः शक्रादिभिर्नन्दि २ १७० देवैरपि न चाल्योऽयं ४ १७९ ३ २५७ देवोऽप्युवाच मा शोची- ११ ५८६ ५ १६८ देवोऽवदत् किं गुटिका ६ ८४ ६ ३९५ देवोऽष्टादशभिर्दोषै- ११ ४४१ ७ ३४७ देव्या चेल्लणया गण्डो११ २२० देव्या चेल्लणया सार्ध११ ३७० देव्याः पार्श्वे च भगव११ ४४४ देशकालादितुल्यत्वे- ५ १०६ ११ ५८७ देशनां कुर्वता तेन ९ १९८ १२ २४३ देशनान्ते जगन्नाथं ६ ३७७ १३ १०१ देशनान्ते प्रभुं नत्वा ९ २७३ ९ १८२ देशनान्ते महावीर १२ २७१ देशान्तरमपि गतां ७ २३० ११ ४२५ देशान्तरादागतेन ६ १४९ ११ १४५ देहच्छायेव तत्पार्श्व ७ २४८ १ २७९ देहल्यन्त:स्थितैकांहि ४ ४८० ८ १७५ | देहि जङ्गमकल्पद्रो ! ८ २० १२ ९६ देहेन्द्रियातिरिक्तः स ५ ११६ १० ११२ । दैवदुर्योगतश्चौर्य ८ २०९ १३ २२० दैवात्तत्राऽऽगतः श्रेष्ठी ४ ५३१ ६ ७३ | दोर्वीर्येण समुत्पन्न w939 दोहदं पूरयिष्यामीदोहदार्थानुसारेण द्यां यास्याम्युपसन्नोऽहधुसन्निकायकोटीभिद्रम्मलाभोऽयमित्युक्त्वा द्रम्मेण कुम्भलाभेऽपि द्रव्यं कुमारमाहात्म्याद्रव्याणि द्रष्टुमारेभे द्रव्यादिभेदसंशुद्धं द्रव्ये क्षेत्रे च काले च द्रव्यैर्गुणैः पर्यायैश्चाद्राक् चेटकं संनयन्तं द्रागार्द्रककुमारोऽपि द्रुमौ-षधि-लता-वल्लीद्वयं विरुद्धं नैकत्राद्वयोः प्रववृते स्नेहः द्वयोः समानगुणयोः द्वात्रिंशतं स गुटिका द्वात्रिंशद्धनुरुत्तुङ्गं द्वादशाब्दी गृहे नीत्वाद्वादशाब्दे च दिङ्मूढः द्वारोपविष्ट: स द्वारद्वितीयः षष्टकृत्प्राप द्वितीयं नाऽमुचद् बाणं द्वितीयमासक्षपणे द्वितीयस्मिन्नपि दिने द्वितीयस्यां तु पौरुष्यां द्वितीये रथ-मुसले द्वितीयेऽप्यह्नि नाऽपश्यद्विपास्त्रीणि सहस्राणि द्विपृष्ठश्च त्रिपृष्ठश्च द्विमाष्या स्यान्न वस्त्रादि द्वीपायनजीवस्त्वेकोद्वैतीयोकेऽथ दिवसे धक्ष्यामि त्वद्गुरुं सर्पोधनदेवश्च मौर्यश्च धनमादाय ते ग्राम्याधनश्रियो विवाहे च धनावहो विमृश्यैवं धनाशया तथाप्युच्चैधन्यश्च शालिभद्रश्च धन्यस्य कस्य वा पुत्री r a ५ २१ १३ १५१ ७ २८७ ९ १२१ ९ १८७ १२ २८७ ३ ३८८ ११ २८२ ५ १८५ १२ २५४ ४ ५६० १२ २२० १३ २०४ ११ ५०४ १३ १९८ ४ ३१९ ११ n w a 9 w ५ ३ ५२ ८८ 30 oc 6 w ४ ५३६ w 30 १० १५० ६ २१७ or
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy