SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २१४ -%%% Gm wG %xccc0cc G श्लोकः तस्य शिष्यो यशोभद्रो तस्य षण्मासपर्यन्ते तस्य सूरेजिनचैत्ये तस्य स्थानस्थितस्यापि तस्यर्द्धिगर्वं विज्ञाय तस्या अदूरे पुर्याश्च तस्या गर्भस्थिते नाथे तस्या ज्वालाकरालाया तस्या दोहद इत्यासीद् तस्या रुदितदुःखेनातस्या विनय-वाक्-शीलैतस्याः प्रतिकृतिस्तैश्च तस्याः सीत्कारमात्रेणातस्याः स्वभावाऽऽख्यानेन तस्यां च मांसं खादन्त्यातस्यां च समरोद्याने तस्यां नगर्यामेकोऽभू तस्यां पुर्यां दिने तस्मिन् तस्यां पुर्यामथाऽन्येद्युतस्यां प्रागागतस्तेजोतस्यां ह्यनशितः पूर्वं तस्याथ प्रतिपत्तिं तां तस्यानुरूपो रूपेण तस्यापि धर्मव्याख्याने तस्याश्च पालकश्चक्रे तस्याश्चाऽत्याग्रहाद् राजा तस्याश्चितायाः स्थानेऽथ तस्यास्ति त्रिशला नाम तस्याऽणूकृतरूपस्य तस्याऽतिदारुणे दंष्ट्रे तस्याऽन्यदा पूर्वभवातस्याऽपरं गुणोद्भूतं तस्याऽभूत् केवलं राज्यतस्याऽसहिष्णुर्माहात्म्य तस्याऽऽर्द्रककुमारस्य तस्येन्द्रभूत्यग्निभूतितस्यैव तं घनं मूनि तस्यैवमन्वहमपि तस्योच्चैश्चक्रिण इवोतस्योपरि कुरुध्वं चातस्योपरोधात् स्वाम्यूचे ता अप्यूचुः प्रसीदेद कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं (प्रथमं परिशिष्टम् सर्गः क्रमाङ्कः श्लोकः सर्गः क्रमाङ्कः | श्लोकः सर्गः क्रमाङ्कः __२१४ तां च दैवीमसौ मायां तामादिदेशाऽवन्तीशो ११ १३६ १२४ तां च रूपवतीं दृष्ट्वा ७ १६५ तामूचे चन्दना साध्वि ८ ३४३ १२ ५५ तां तितीर्घः सिद्धदत्त ३ २९० तामृद्धि स्वामिनः प्रेक्ष्य ४ १२० १२ ४२८ | तां दृष्ट्वा लिखितां नेत्र तालवाद्यमथाऽकार्ष ११ ५२७ तां धृत्वा बाहुनोद्यान तालिकारासकेषूच्चै- १२ ८७ तां निमन्त्र्याऽभयः प्रात- ११ १६० तावप्येवं बभाषाते ६ ३८२ तां निर्वेदवतीं दृष्ट्वा ११ ४९४ तावसौ दुःशकुनमि ३ ५६३ ४ ११८ तां प्रद्योतोऽप्युवाचैवं ११ १६९ तावूचतुर्देव ! यदि ४ २४ ६ १४१ तां विसृज्य स वैताढ्यं १ २०० तास्तिस्रोऽपि ततो जग्मुः तां सखेदां च दास्यूचे ४ ४८९ तिर्यक्त्वे सति तिर्यञ्चो १ २४६ तां स्मरन् दैवतीं वाचं तिर्यग्जातिषु सर्वासू ८ ५०० ११ ५५४ ताडङ्क-हार-केयूर ४ २४८ तिलमात्रमपि ध्याना- ४ १९२ ७ २३ ताडितो दुन्दुभिर्देवै ३५९ तिष्ठाम: स्वेच्छया ८ २०२ १०० तातः प्रभुर्मे स स्वैरं १२ २९ तिष्ठेद्वायुवेदद्रि तादृग्भावस्तदाऽयं चे- __४ ३६९ तिस्त्रोऽपि प्रतिमाः कृत्वा ४ १५५ ४ ३४४ तादृग्विभवविभ्रष्टा ४ ५८९ ती| प्रतिज्ञां चम्पेशो १२ ४०४ ९ ७० तादृग्वेषं च तं दृष्ट्वा ४४ तीर्थं नत्वाऽथ ते पञ्च ९ १७८ ४ ३२९ तादृशीं भावनां तस्या- ११ १४७ तीर्थं प्रवर्तयेत्युक्त २ १६९ ८ २८२ तादृशीमेव शिबिकां २ १७७ तीर्थकर भगवन्तं ३ १३७ ८ ३५५ तानि दिव्यानि रत्नानि ९ १५७ तीर्थकृद्भ्यो नमस्कारो १ २५९ ४ १५० तानूचे गौतमस्वामी ९ २४३ तीर्थकृन्नामगोत्राऽऽख्यं ७ १२४ । तानौघानुगतश्रव्यं ११ ४०६ तीर्थे स्वार्थाय यास्यामी११ ६ तान् गोशालोऽपि निर्भर्त्य ३ ४७७ तीव्रण तपसा नित्यं ६ २४ ८ ५३० तान् महानसलब्ध्येन्द्र९ २५० तुत्रुटुर्निगडास्तस्या ४ ५८१ ८ २१२ तान् वन्दितुं ययुः पौराः तुन्दं परामृशंस्तृप्त्या ३ ५७३ १२ १९५ । तापसः स चुकोपाऽथ ४ ११७ तुनवायस्य तस्यैव ३ २२३ १३ २६९ तापसभक्तस्तत्राऽऽगा- ११ ३८८ तुभ्यं क्षेत्राय पात्राय २ ७८ २ २१ तापसश्चोपदाभृच्च ११ ४३० तुभ्यं सिद्धार्थराजेन्द्र २ ८७ ४ ४३६ तापसा अपि तत्प्रेक्ष्या तुरुष्काऽगुरुधूपेभ्य ८ २५४ तापसानां वनमिदं ११ ४३६ तुर्यवारेऽथ गोशालः ३ ५०० ८ ४८२ तापसास्तं प्रणम्योचु तूर्णमेत्य शतानीकं ९ ७९ ८ ४७९ तापसास्तेऽन्यदा नाथे तूर्यत्रयादिभिः कालं ४ १६८ तापसी कथयामास ६ २१९ | तूष्णीके तु प्रभौ नैष ३ २१ ३ १७२ तापसीभूय सोऽन्येधु- ११ ४२९ तूष्णीकोऽभूत्ततः क्षुल्लो७ २०७ तापस्यूचे यथाशक्ति ६ २१४ तृण-द्विदल-चर्मो-र्णा- ९ २५९ ताभ्यां चोचेऽमुनाऽङ्गेन ११ ३५१ तृणगोपालिका किंसं- ८ ४३९ ३ ६१० ताभ्यां प्रपद्य च तथा ११ ५४९ तृणगोपालिकां विद्धि ८ ४५० ११ २१ ताभ्यो त्रात्वा प्रियङ्गस्तत् तृणमिव परिहत्य ११ ६२६ ८ ४८० ताभ्योऽभ्यधत्त सा दुःख तृणादिकं दीयमान ३ ३२२ ३ ११० तामन्यदाऽर्चामर्चित्वा ११ ४०५ । तृतीयः पोट्टिलजीवः १३ १९० ८ ५५० तामपृच्छच्च जगृहे ७ १६४ | तृतीयमपि ते नाकु ८ ३८४ १० १४२ | तामादातुं रत्नवृष्टि७ २७२ | तृतीयमासक्षपणे ३ ३८९ 5G WdowanNGAcccmG G2Moc Sxcom ३०७ .WWc0m Wwwcm. omww २ ११५ २४२ २३२ ६४ G G
SR No.001459
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 10
Original Sutra AuthorHemchandracharya
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy